Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
२०८ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । इहपरलोगासंसप्पओग तह जीयमरणभोगेसु ।
वजिजा भाविज य असुहं संसारपरिणामं ॥३५॥ [इहपरलोकाशंसाप्रयोगौ तथा जीवितमरणभोगेषु । वर्जयेत् भावयेचाशुभं संसारपरिणामम् ॥ ३८५ ॥
इह लोको मनुष्यलोकः तस्मिन्नाशंसाभिलाषः तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति । एवं परलोकाशंसाप्रयोगः परलोको देवलोकः । एवं जीविताशंसाप्रयोगः जीवितं प्राणधारणं तत्राभिलाषप्रयोगः “यदि बहुकालं जीवेयम्” इति । इयं च वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनाद्बहुपरिवारदर्शनाच्च लोकश्लाघाश्रवणाच्चैवं मन्यते "जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तते । ३ । मरणाशंसाप्रयोगः न कश्चित्तं प्रतिपन्नानशनं गवेषते न सपर्यायामाद्रियते न कश्चिच्छाघते ततस्तस्यैवंविधचित्तपरिणामो भवति "यदि शीघ्रं म्रियेऽहंअपुण्यकर्मेति मरणाशंसा।४।कामभोगाशंसाप्रयोगः जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकः सुभगो रूपवानित्यादि एतद्वर्जयेद्भावयेच्चाशुभं जन्मपरिणामादिरूपं संसारपंरिणाममिति तथा ।५। . जिणभासियधम्मगुणे अव्वाबाहं च तप्फलं परमं ।
एवं उ भावणाओ जायइ पिच्चा वि बोहि ति॥३६॥ [जिनभाषितधर्मगुणान् अव्याबाधं च तत्फलं परमं । एवं तु भावनातो जायते प्रेत्यापि बोधिरिति ॥३८६॥]

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228