Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। आसेवियगिहिधम्मेण किल सावगेण पच्छा णिकमियचं एवं सावगधम्मो उज्जमिओ होइ ण सक्कइ ताहे भत्तपच्चरकाणकाले संथारगसमणेण होयवं ति ण सक्कइ ताहे अणसणं कायबंति विभासा । अत्राह।
काऊण विगिट्टतवंजहासमाहीइ वियडणं दाउं ।
उज्जालियं अणव्वय तिचउद्धाहारवोसिरणं ॥३७९॥ [कृत्वा विकृष्टतपः यथासमाधि विकटनां दत्वा । उज्वाल्य अणुव्रतानि त्रिविधचतुर्विधाहारव्युत्सर्जनम्]
कृत्वा विकृष्टतपः षष्ठाष्टमादि यथासमाधिना शुभपरिणामपातविरहेण तथा विकटनामालोचनां दत्वा उज्वाल्य पुनःप्रतिपत्या निर्मलतराणि कृत्वा अणुव्रतानि प्रसिद्धान्यणुव्रतग्रहणं गुणव्रताद्युपलक्षणमिति त्रिविधचतुर्विधाहारव्युत्सर्जनमिति कदाचित्रिविधाहारपरित्यागं करोति कदाचिच्चतुर्विधाहारमिति । अत्र प्रागुक्तमेव लेशतः सम्यगनवगच्छन्नाह । चरमावस्थाइ तहा सवारंभकिरियानिवितीए । पव्वजा चेव तओ न पवजइ केण कजेण ॥३०॥ [चरमावस्थायां तथा सर्वारम्भक्रियानिवृत्तेः। प्रवज्यामेव चासौ न प्रतिपद्यते केन कार्येण ॥ ३८०॥]
चरमावस्थायां मरणावस्थायामित्यर्थः तथा तेन प्रकारेणाहारपरित्यागादिनापि सर्वारम्भक्रियानिवृत्तेः कारणात्प्रवज्यामेवासौ श्रावको न प्रतिपद्यते केन कार्येण केन हेतुना इत्यत्रोच्यते

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228