SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। आसेवियगिहिधम्मेण किल सावगेण पच्छा णिकमियचं एवं सावगधम्मो उज्जमिओ होइ ण सक्कइ ताहे भत्तपच्चरकाणकाले संथारगसमणेण होयवं ति ण सक्कइ ताहे अणसणं कायबंति विभासा । अत्राह। काऊण विगिट्टतवंजहासमाहीइ वियडणं दाउं । उज्जालियं अणव्वय तिचउद्धाहारवोसिरणं ॥३७९॥ [कृत्वा विकृष्टतपः यथासमाधि विकटनां दत्वा । उज्वाल्य अणुव्रतानि त्रिविधचतुर्विधाहारव्युत्सर्जनम्] कृत्वा विकृष्टतपः षष्ठाष्टमादि यथासमाधिना शुभपरिणामपातविरहेण तथा विकटनामालोचनां दत्वा उज्वाल्य पुनःप्रतिपत्या निर्मलतराणि कृत्वा अणुव्रतानि प्रसिद्धान्यणुव्रतग्रहणं गुणव्रताद्युपलक्षणमिति त्रिविधचतुर्विधाहारव्युत्सर्जनमिति कदाचित्रिविधाहारपरित्यागं करोति कदाचिच्चतुर्विधाहारमिति । अत्र प्रागुक्तमेव लेशतः सम्यगनवगच्छन्नाह । चरमावस्थाइ तहा सवारंभकिरियानिवितीए । पव्वजा चेव तओ न पवजइ केण कजेण ॥३०॥ [चरमावस्थायां तथा सर्वारम्भक्रियानिवृत्तेः। प्रवज्यामेव चासौ न प्रतिपद्यते केन कार्येण ॥ ३८०॥] चरमावस्थायां मरणावस्थायामित्यर्थः तथा तेन प्रकारेणाहारपरित्यागादिनापि सर्वारम्भक्रियानिवृत्तेः कारणात्प्रवज्यामेवासौ श्रावको न प्रतिपद्यते केन कार्येण केन हेतुना इत्यत्रोच्यते
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy