Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
२०४
सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं ।
एवं च विहरिऊणं दिक्खाभावंमि चरणमोहाओ । पत्तंमि चरमकाले करिज्ज कालं अहाकमसो ३७७ [ एवं च विहृत्य दीक्षाभावे चरणमोहात् ।
प्राप्ते चरमकाले कुर्यात्कालं यथाक्रमशः ॥ ३७७ ॥ ] एवं यथोक्तविधिना विहृत्य नियतानियतेषु क्षेत्रेषु कालं नीत्वा दीक्षाभाव इति प्रव्रज्याभावे सति चरणमोहादिति चारित्र - मोहनीयात्कर्मणः प्राप्ते चरमकाले क्षीणप्राये आयुषि सतीत्यर्थः कुर्यात्कालं यथाक्रमशो यथाक्रमेण परिकर्मादिनेति
भणिया अपच्छिमा मारणंतिया वीयरागदोसेहिं । संलेहणाझोसणमो आराहणयं पवक्खामि ॥ ३७८ ॥ [ भणिता अपश्चिमा मारणान्तिकी वीतरागदोषैः । संलेखनाजोषणा आराधना तां प्रवक्ष्यामि ॥ ३७८ ॥
भणिता. चोक्ता च कैवीतरागद्वेषैरर्हद्भिरिति योगः का अपच्छिमा मारणान्तिकी संलेखना जोषणाराधनेति । पश्चिमवानिष्टाशयपरिहारायापश्चिमा मरणं प्राणपरित्यागलक्षणं इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न तद्गृह्यते किं तर्हि सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बहुच - इति ठञ, संलिख्यतेऽनया शरीरकषायादीति संलेखना तपोविशेषलक्षणा तस्या जोषणं सेवनं मो इति निपातस्तत्कालश्लाध्यत्वप्रदर्शनार्थः तस्या आराधना अखण्डना कालस्य करणमित्यर्थः तां प्रवक्ष्यामीति । एत्थ सामायारी

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228