Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
१८६
सटीकनावकप्रज्ञप्ट्याख्यप्रकरणं। न करेईञ्चाइतियं गिहिणो कह होइ देसविरयस्स । ___ भनइ विसयस्स बहिं पडिसेहो अणुमईए वि॥३३२॥ [न करोति इत्यादित्रिकं गृहिणः कथं भवति देशविरतस्य।
भण्यतेविषयावहिःप्रतिषेधो अनुमतेरपि ॥३३२॥]
न करोतीत्यादित्रिकं अनन्तरोक्तं गृहिणः श्रावकस्य कथं भवति देशविरतस्य विरताविरतस्य सावधयोगेष्वनुमतेरव्यवच्छिन्नत्वात् , नैव भवतीत्यभिप्रायः, एवं चोदकाभिप्रायमाशङ्कय गुरुराह, भण्यते तत्र प्रतिवचनं विषयावहिः प्रतिषेधोऽनुमतेरपि, यत आगतं भाण्डाद्यपि न गृह्णातीत्यादाविति, अत्रैवं व्यवस्थिते सति केई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं।
तं न जओ निदिई पन्नतीए विससेउं ॥३३३॥ [केचन भणन्ति गृहिणः त्रिविधं त्रिविधेन नास्ति संवरणम्
तन्न यतो निर्दिष्टं प्रज्ञप्तौ विशिष्य ॥ ३३३ ॥] केचनाहन्मतानुसारिण एवापरिणतसिद्धान्ता भणन्ति, किं गृहिणः त्रिविधं न करोतीत्यादि त्रिविधेन मनसेत्यादिना नास्ति संवरणं न विद्यते प्रत्याख्यानं तन्न तदेतदयुक्तं, किमिति यतो निर्दिष्टं प्रज्ञप्तौ भगवत्यां विशेषः (विशिष्य!) अविषये “तिविहं पि" इत्यादिनेत्याह ता कह निज्जुत्तीए णुमतिनिसेहु ति से सविसयम्मि। सामन्ने वान्नाथ उ तिविहं तिविहेण को दोसो॥३३४॥

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228