Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १९७ भूतेषु प्राणिषु जंगमत्वं द्वीन्द्रियादित्वं तेष्वपि पञ्चेन्द्रियत्वमुस्कृष्टं प्रधानं तेष्वपि पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते मनुजत्वे आर्यों देश उत्कृष्ट इति देसे कुलं पहाणं कुले पहाणे य जाइ उक्कोसा ।
तीइवि रूवसमिद्धी रूवे य बलं पहाणयरं ॥३५७॥ [देशे कुलं प्रधानं कुले प्रधाने च जातिरुत्कृष्टा।. तस्यामपि रूपसमृद्विः रूपे च बलं प्रधानतरम् ॥३५॥]
देशे आर्ये कुलं प्रधानं उग्रादि, कुले प्रधाने च जातिरुत्कृष्टा मातृसमुत्था तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा सकलाङ्गनिष्पत्तिरित्यर्थः रूपे च सति बलं प्रधानतरं सामर्थ्य मिति
होइ बले वि य जीयं जीए वि पहाणयं तु विन्नाणं । विनाणे सम्मतं सम्मते सीलसंपत्ती ॥३५॥
भवति बलेऽपि च जीवितं प्रधानतरमिति योगः, जीवितेऽपि च प्रधानतरं विज्ञानं विज्ञाने सम्यक्त्वं क्रिया पूर्ववत् सम्यक्त्वे शीलसंप्राप्तिः प्रधानतरेति सीले खाइयभावो खाइयभावे य केवलं नाणं। केवलिए पडिपुन्ने पते परमरकरे मुक्खो ॥ ३५९ ॥
शीले क्षायिकभावः प्रधानः क्षायिकभावे च केवलज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरे मोक्ष इति ।

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228