Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 212
________________ २०० सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । स्था कदा विहरणकाले विहरणसमये किंविशिष्टेत्याह यत्र स्थाने सन्ति चैत्यानि वन्दयन्ति तत्र संघ चतुर्विधमपि प्रणिधानं कृत्वा स्वयमेव वन्दत इति पढमं तओ य पच्छा वंदंति सयं सिया ण वेल ति । पठमं चिय पणिहाणं करंति संघमि उवउत्ता॥३६७॥ [प्रथमं ततश्च पश्चात् वन्दन्ते स्वयं स्यान्न वेला इति । प्रथममेव प्रणिधानं कुर्वन्ति संघे उपयुक्ताः ॥ ३६७॥] प्रथममिति पूर्वमेव सङ्घ वन्दयन्ति ततः पच्छात्सङ्घवन्दनोत्तरकालं वंदन्ते स्वयमात्मना आत्मनिमित्तमिति स्यान्न वेलेति स्तेनादिभयसार्थगमनादौ तत्रापि प्रथममेव वन्दने प्रणिधानं कुर्वन्ति संघविषयमुपयुक्ताः संघं प्रत्येतद्वन्दनं संघोऽयं वन्दत इति पच्छा कयपणिहाणा विहरंता साहूमाइ दळूण । जंपंति अमुगठाणे देवे वंदाविया तुब्भे ॥३६॥ [ पश्चात् कृतप्रणिधाना विहरन्तः साध्वादीन्दृष्ट्वा । जल्पन्ति अमुकस्थाने देवान् वंदिता यूयम् ॥ ३६८ ॥] पश्चात्तदुत्तरकालं कृतप्रणिधानाः सन्तस्तदर्थस्य संपादितत्वाद्विहरन्तः सन्तः साध्वादीन् दृष्ट्वा साधु साध्वी श्रावक श्राविकां वा जल्पन्ति व्यक्तं च भणन्ति किं अमुकस्थाने मथुरादौ देवान्वन्दिता यूयमिति ते वि य कयंजलिउडा सद्धासंवेगपुलइयसरीरा। अवणामिउत्तमंगा तं बहु मन्नंति सुहझाणा ॥३६९॥

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228