Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 210
________________ १९८ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । न य संसारम्मि सुहं जाइजरामरणदुक्खगहियस्स । जीवस्स अस्थि जम्हा तम्हा मुक्खो उवादेओ३६० न च संसारे सुखं जातिजरामरणदुःखगृहीतस्य । जीवस्यास्ति यस्मादेवं तस्मान्मोक्ष उपादेयः। किंविशिष्ट इत्याह जच्चाइदोसरहिओ अब्बाबाहसहसंगओ इत्थ । तस्साहणसामग्गी पता य भए बहू इन्हि ॥३६१॥ जात्यादिदोषरहितोऽव्याबाधसुखसंगतोऽत्र ( संसारे ) तत्साधनसामग्री प्राप्ता च मया बह्वीदानीम् ॥ ता इत्थ जं न पतं तयत्थमेवुज्जमं करेमिति । विबुहजणनिदिएणं किं संसाराणुबंधेणं ॥३६२ ॥ तदत्र ( सामग्र्यां ) यन्न प्राप्तं तदर्थमेवोद्यमं करोमीति । विबुधजननिन्दितेन किं संसारानुबन्धेन ॥ इति निगद सिद्धो गाथात्रयार्थः इत्थं चिन्तनफलमाह । वैररग कम्मक्खय विसद्धनाणं च चरणपरिणामो। थिरया आउ य बोही इय चिंताए गुणा हुंति ३६३ [वैराग्यं कर्मक्षयः विशुद्धज्ञानं च चरणपरिणामः। स्थिरता आयुः च बोधिःइत्थं चिन्तायां गुणा भवन्ति३६३] इत्थं चिन्तयतो वैराग्यं भवत्यनुभवसिद्धमेवैतत् तथा कर्मक्षयः तत्त्वचिन्तनेन प्रतिपक्षत्वात् विशुद्धज्ञानं च निबन्धनहाने चरणपरिणामः प्रशस्ताध्यवसायत्वात् स्थिरता धर्मे प्रतिपक्षासा

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228