Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
१९६
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
अतिथिसंविभागसंपादनादिना प्रत्याख्यानं च कृत्वा तदनन्तरमेव पुनर्भोगेऽपि ग्रन्थिसहितादीनि ।
सेविज तओ साहू करिज पूयं च वीयरागाणं । चिइवंदण सगिहागम पइरिकंमि य तुयट्टिजा३५४ [सेवेत ततः साधून कुर्यात्पूजां च वीतरागाणाम् ।
चैत्यवन्दनं खगृहागमनं तथा एकान्ते त्वग्वर्तनम् ३५४ सेवेत ततः साधून पर्युपासनविधिना कुर्यात् पूजां च वीतरागाणां स्वविभवौचित्येन ततश्चैत्यवन्दनं कुर्यात् ततः स्वगृहागमनं तथैकान्ते तु त्वग्वर्तनं कुर्यात्स्वपेदिति कथमित्याह
उस्सग्गबंभयारी परिमाणकडो उ नियमओ चेव ।
सरिऊण वीयरागे सुतविबुद्धो विचिंतिजा ॥३५॥ [उत्सर्गतः ब्रह्मचारी कृतपरिमाणस्तु नियमादेव च । स्मृत्वा वीतरागान सुप्तविबुद्धः विचिन्तयेत् ॥ ३५५॥] उत्सर्गतः प्रथमकल्पेन ब्रह्मचारी आसेवनं प्रति कृतपरिमाणस्तु नियमादेव आसेवनपरिमाणाकरणे महामोहदोषात् तथा स्मृत्वा वीतरागान् सुप्तविबुद्धः सन् विचिन्तयेद्वक्ष्यमाणमिति
भूएसु जंगमतं तेसु वि पंचेन्दियतमुक्कोसं ।
तेसु वि अ माणुसतं मणुयत्ते आरिओदेसो॥३५६॥ [भूतेषु जंगमत्वं तेष्वपि पञ्चेन्द्रियत्वमुत्कृष्टम् । तेष्वपि च मानुषत्वं मनुजत्वे आर्यों देशः ॥ ३५६ ॥:

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228