Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
१९४ सटीकश्रावकज्ञप्याख्यप्रकरणं ।
देहाइनिमित्तं पि हु जे कायवहंमि तह पयद॒ति । जिणपूयाकायवहमि तेसिं पडिसेहणं मोहो ॥३४९॥ [ देहादिनिमित्तमपि ये खलु कायवधे तथा प्रवर्तन्ते। जिनपूजाकायवधे तेषां प्रतिषेधनं मोहः ॥ ३४९॥]
देहादिनिमित्तमप्यसारशरीरहेतोरपीत्यर्थः ये कायवधे पृ. थिव्याधुपमर्दै तथा प्रवर्तते तथेति झटिति कृत्वा जिनपूजाकायवधे तेषां प्रतिषेधनं मोहो अज्ञानं न हि ततो भगवत्पूजा न शोभनेति निगमयन्नाह ।
सुत्तभणिएण विहिणा गिहिणा निवाणमिच्छमाणेण। लोगुतमाण पूया निच्चं चिय होइ कायवा ॥३५०॥ [ सूत्रभणितेन विधिना गृहिणा निर्वाणमिच्छता।। लोकोत्तमानां पूजा नित्यमेव भवति कर्तव्या ॥३५०॥]
सूत्रभणितेनागमोक्तेन विधिना यतनालक्षणेन गृहिणा श्रावकेन निर्वाणमिच्छता मोक्षमभिलपता लोकोत्तमानामहदादीनां पूजा अभ्यर्थनादिरूपा नित्यमेव भवति कर्तव्या ततश्च न युक्तः. प्रतिषेध इति ।
अवसितमानुषङ्गिक सांप्रतं यदुक्तं साधुसकाशे कुर्यात्प्रत्या. ख्यानं यथागृहीतमित्यत्र तत्करणे गुणमाह
गुरुसक्खिओ उ धम्मो संपुन्नविही कयाइ य विसेसो। तित्थयराण य आणा साहुसमीवंमि वोसिरउ॥३५१॥ १ शरीरार्थमपि

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228