SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९४ सटीकश्रावकज्ञप्याख्यप्रकरणं । देहाइनिमित्तं पि हु जे कायवहंमि तह पयद॒ति । जिणपूयाकायवहमि तेसिं पडिसेहणं मोहो ॥३४९॥ [ देहादिनिमित्तमपि ये खलु कायवधे तथा प्रवर्तन्ते। जिनपूजाकायवधे तेषां प्रतिषेधनं मोहः ॥ ३४९॥] देहादिनिमित्तमप्यसारशरीरहेतोरपीत्यर्थः ये कायवधे पृ. थिव्याधुपमर्दै तथा प्रवर्तते तथेति झटिति कृत्वा जिनपूजाकायवधे तेषां प्रतिषेधनं मोहो अज्ञानं न हि ततो भगवत्पूजा न शोभनेति निगमयन्नाह । सुत्तभणिएण विहिणा गिहिणा निवाणमिच्छमाणेण। लोगुतमाण पूया निच्चं चिय होइ कायवा ॥३५०॥ [ सूत्रभणितेन विधिना गृहिणा निर्वाणमिच्छता।। लोकोत्तमानां पूजा नित्यमेव भवति कर्तव्या ॥३५०॥] सूत्रभणितेनागमोक्तेन विधिना यतनालक्षणेन गृहिणा श्रावकेन निर्वाणमिच्छता मोक्षमभिलपता लोकोत्तमानामहदादीनां पूजा अभ्यर्थनादिरूपा नित्यमेव भवति कर्तव्या ततश्च न युक्तः. प्रतिषेध इति । अवसितमानुषङ्गिक सांप्रतं यदुक्तं साधुसकाशे कुर्यात्प्रत्या. ख्यानं यथागृहीतमित्यत्र तत्करणे गुणमाह गुरुसक्खिओ उ धम्मो संपुन्नविही कयाइ य विसेसो। तित्थयराण य आणा साहुसमीवंमि वोसिरउ॥३५१॥ १ शरीरार्थमपि
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy