SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्याख्यप्रकरणं। स्थए कूवदिहतो" इति वचनात्, तृडपनोदार्थ कूपखननेऽधिकतरपिपासाश्रमादिसंभवेऽप्युद्भवति तत एव काचिच्छिरा यदुदकाच्छेषकालमपि तृडाद्यपगम इति एवं द्रव्यस्तवप्रवृत्तौ सत्यपि पृथिव्याद्युपमर्दे पूज्यत्वाद्भगवत उपायत्वात्तत्पूजाकरणस्य श्रद्धावतः समुपजायते तथाविधः शुभः परिणामो यतोऽशेषकर्मक्षपणमपीति । उपपत्त्यन्तरमाह । नियतारम्भप्रवृत्ता यच्च गृहिण इत्यनवरतमेव प्रायस्तेषु तेषु परलोकप्रतिकूलेष्वारम्भेषु प्रवृत्तिदर्शनातू तेन कर्तव्या पूजा कायवधेऽपि उक्तवदुपकारसम्भवात् तावन्ती वेलामधिकतराधिकरणाभावादिति। यदुक्तं न च पूज्यानामुपकारिणीत्येतत्परिजिहीर्षयाह । उवगाराभावंमि वि पुजाणं पूयगस्स उवगारो। मंताइसरणजलणाइसेवणे जह तहेहं पि ॥ ३४४ ॥ [उपकाराभावेऽपि पूज्यानां पूजकस्य उपकारः।। मंत्रादिस्मरणज्वलनादिसेवने यथा तथेहापि ॥३४८॥] उक्तन्यायादुपकाराभावेऽपि पूज्यानामर्हदादीनां पूजकस्य पूजाकतुरुपकारः। दृष्टान्तमाह । मन्त्रादिस्मरणज्वलनादिसेवने यथेति तथाहि मन्त्रे स्मर्यमाणे न कश्चित्तस्योपकारोऽथ च स्मर्तुर्भवत्येवं ज्वलने सेव्यमाने न कश्चित्तस्योपकारोऽथ च तत्सेवकस्य भवति शीतापनोदादिदर्शनात् आदिशब्दाचिन्तामण्यादिपरिग्रहः तथेहापीति यद्यप्यहंदादीनां नोपकारः तथापि पूजकस्य शुभाध्यवसायादिर्भवति तथोपलब्धेरिति किं च ।
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy