Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 197
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १८५ याए एक्को ३३, तहा मणेण काएण य ३, तहा वायाए कारण य एवं न करावेइ ३५.५३६ करतं नाणुजाणइ ३८३९ सव्वे विणव ।८। इदानीं नवमो भण्यते न करेइ मणेणं,न कारवेइ १करंतं नाणुजाणइ ३, एवं वायाए वि४ ५ ६ कारण वि ७४, सव्वे वि नव नवमो मूलभेदः।९। आगतगुणनेदानीं क्रियते ॥ लद्धफलमाणमेयं भंगाउ भवंति अउणपन्नासं । तीयाणागयसंपयगुणियं कालेण होइ इमं ॥ सीयालं भंगसयं कह कालतिएण होइ गुणणाउ। तीयस्स पडिक्कमणं पच्चुप्पन्नस्स संवरणम् ॥ पच्चरकाणं व तहा होइ य एस्सस्स एस गुणणाओ। । कालतिएण य भणियं जिणगणहरवायगेहिं च ॥ इति उक्तभङ्गाकानामाद्यभङ्गस्वरूपाभिधित्सयाह । न करइ न करावेइ य करंतमन्नं पि नाणुजाणेइ । मणवयकाणिक्को एवं सेसा वि जाणिज्जा ॥३३१॥ [न करोति न कारयति कुर्वन्तमन्यमपि नानुजानाति मनोवाकायैः एकः एवं शेषानपि जानीयात्॥३३१॥] न करोति स्वयं न कारयत्यन्यैः कुर्वन्तमन्यमपि स्वनिमित्तं स्वयमेव नानुजानाति कथं मनोवाकायैर्मनसा वाचा कायेन चेत्येवमेको विकल्पः, एवं शेषानपि व्यादीन् जानीयात् यथोक्तान प्रागिति । अत्राह

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228