Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं ।
१८३
ना पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति ।
श्रावकधर्मे च प्रत्याख्यानभेदानां सप्तचत्वारिंशदधिकं भङ्गशतं भवति चित्रत्वादेशविरतेः, तदाह
सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयव्वं पयतेणं ॥ ३२९ ॥ [ सप्तचत्वारिंशदधिकं भङ्गशतं गृहिप्रत्याख्यानभेदपरिमाणं ।
तच्च विधिना अनेन भावयितव्यं प्रयलेन ॥ ३२९ ॥ ] सप्तचत्वारिंशदधिकं शतं गृहिप्रत्याख्यानभेदानां परिमाण - मियत्ता तच्च विधिना अनेन वक्ष्यमाणेन भावयितव्यं प्रयत्नेनाव - हितचेतोभिरिति । विधिमाह । तिन्नि तिया तिन्नि दुया तिन्निकिका य हुंति जोगेसु । तिदु एक्कं ति दु एक्कं ति दु एक्कं चेव करणाई ॥ ३३० ॥ [ त्रयस्त्रिकाः त्रयो द्विकाः त्रय एककाश्च भवन्ति योगेषु । त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि ॥ ३३० ॥ ]१ त्रयस्त्रिास्त्रयो द्विकास्त्रय एककाश्च भवन्ति योगेषु कायवामनोव्यापारलक्षणेषु त्रीणि इयमेकं ३ चैव करणानि मनोवाक्कायलक्षणानीति पदघटना । भावार्थस्तु स्थापनया निर्दिश्यते सा चेयं
१ One MS. of the original text adds the following गाथा पढमे लब्भइ इक्को सेसेसु पएसु तिय तिय तियति । दो नव तिय दो नवगा तिगुणिय सीयालभंगसयं ॥

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228