Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 203
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १९१ नवकारेण विबोहो अणुसरणं सावओ वयाइंमि । जोगो चिइवंदणमो पञ्चक्खाणं च विहिपुव्वं ३४३ [नवकारेण विबोधः अनुस्मरणं श्रावकः ब्र योगः चैत्यवन्दनं प्रत्याख्यानं च विधिपूर्वकम् ॥३४३॥] नमस्कारेण विबोध इति सुप्तोत्थितेन नमस्कारः पठितव्यः तथानुस्मरणं कर्तव्यं श्रावकोऽहमिति व्रतादौ विषये ततो योगः कायिकादिः चैत्यवन्दनमिति प्रयत्नेन चैत्यवन्दनं कर्तव्यं ततो गुर्वादीनभिवन्द्य प्रत्याख्यानं च विधिपूर्वकं सम्यगाकारशुद्धं ग्राह्यमिति । गोसे सयमेव इमं काउं तो चेइयाण पूयाई । .. साहुसगासे कुज्जा पञ्चक्खाणं अहागहियं ॥३४४॥ [प्रत्युषसि स्वयमेव इदं कृत्वा ततःचैत्यानां पूजादीनि । साधुसकाशे कुयोत्प्रत्याख्यानं यथागृहीतम् ॥३४४॥ गोसे प्रत्युषसि स्वयमेवेदं कृत्वा गृहादौ ततश्चैत्यानां पूजादीनि संमार्जनोपलेपयुष्पधूपादिसंपादनादि कुर्यात्ततः साधुसकाशे कुत्किं प्रत्याख्यानं यथागृहीतमिति ___ अत्र केचिदनधिगतसम्यगागमा ब्रुवत इति चोदकमुखेन तदभिप्रायमाह पूयाए कायवहो पडिकुट्ठो सो अ नेव पुजाणं। उवगारिणिति तो सानो कायव्व ति चोएइ ३४५ [पूजायां कायवधः, प्रतिक्रुष्टः स च, नैव पूज्यानां । उपकारिणी इति तत् सा न कर्तव्या इति चोदयति३४५]

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228