________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
१८५
याए एक्को ३३, तहा मणेण काएण य ३, तहा वायाए कारण य एवं न करावेइ ३५.५३६ करतं नाणुजाणइ ३८३९ सव्वे विणव ।८। इदानीं नवमो भण्यते न करेइ मणेणं,न कारवेइ १करंतं नाणुजाणइ ३, एवं वायाए वि४ ५ ६ कारण वि
७४, सव्वे वि नव नवमो मूलभेदः।९। आगतगुणनेदानीं क्रियते ॥
लद्धफलमाणमेयं भंगाउ भवंति अउणपन्नासं । तीयाणागयसंपयगुणियं कालेण होइ इमं ॥ सीयालं भंगसयं कह कालतिएण होइ गुणणाउ। तीयस्स पडिक्कमणं पच्चुप्पन्नस्स संवरणम् ॥ पच्चरकाणं व तहा होइ य एस्सस्स एस गुणणाओ। । कालतिएण य भणियं जिणगणहरवायगेहिं च ॥ इति
उक्तभङ्गाकानामाद्यभङ्गस्वरूपाभिधित्सयाह । न करइ न करावेइ य करंतमन्नं पि नाणुजाणेइ । मणवयकाणिक्को एवं सेसा वि जाणिज्जा ॥३३१॥ [न करोति न कारयति कुर्वन्तमन्यमपि नानुजानाति मनोवाकायैः एकः एवं शेषानपि जानीयात्॥३३१॥]
न करोति स्वयं न कारयत्यन्यैः कुर्वन्तमन्यमपि स्वनिमित्तं स्वयमेव नानुजानाति कथं मनोवाकायैर्मनसा वाचा कायेन चेत्येवमेको विकल्पः, एवं शेषानपि व्यादीन् जानीयात् यथोक्तान प्रागिति । अत्राह