SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १८६ सटीकनावकप्रज्ञप्ट्याख्यप्रकरणं। न करेईञ्चाइतियं गिहिणो कह होइ देसविरयस्स । ___ भनइ विसयस्स बहिं पडिसेहो अणुमईए वि॥३३२॥ [न करोति इत्यादित्रिकं गृहिणः कथं भवति देशविरतस्य। भण्यतेविषयावहिःप्रतिषेधो अनुमतेरपि ॥३३२॥] न करोतीत्यादित्रिकं अनन्तरोक्तं गृहिणः श्रावकस्य कथं भवति देशविरतस्य विरताविरतस्य सावधयोगेष्वनुमतेरव्यवच्छिन्नत्वात् , नैव भवतीत्यभिप्रायः, एवं चोदकाभिप्रायमाशङ्कय गुरुराह, भण्यते तत्र प्रतिवचनं विषयावहिः प्रतिषेधोऽनुमतेरपि, यत आगतं भाण्डाद्यपि न गृह्णातीत्यादाविति, अत्रैवं व्यवस्थिते सति केई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं। तं न जओ निदिई पन्नतीए विससेउं ॥३३३॥ [केचन भणन्ति गृहिणः त्रिविधं त्रिविधेन नास्ति संवरणम् तन्न यतो निर्दिष्टं प्रज्ञप्तौ विशिष्य ॥ ३३३ ॥] केचनाहन्मतानुसारिण एवापरिणतसिद्धान्ता भणन्ति, किं गृहिणः त्रिविधं न करोतीत्यादि त्रिविधेन मनसेत्यादिना नास्ति संवरणं न विद्यते प्रत्याख्यानं तन्न तदेतदयुक्तं, किमिति यतो निर्दिष्टं प्रज्ञप्तौ भगवत्यां विशेषः (विशिष्य!) अविषये “तिविहं पि" इत्यादिनेत्याह ता कह निज्जुत्तीए णुमतिनिसेहु ति से सविसयम्मि। सामन्ने वान्नाथ उ तिविहं तिविहेण को दोसो॥३३४॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy