________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
१८७
[ तत्कथं नियुक्तौ अनुमतिनिषेध इति स स्वविषये । सामान्ये वा अन्यत्र तु त्रिविधं त्रिविधेन को दोषः ३३४ ] यद्येवं तत्कथं निर्युक्तौ प्रत्याख्यानसंज्ञितायां अनुमतिनिषेध इति " दुविहं तिविहेण पढमउ" इत्यादिवचनेन । अत्रोच्यते । स स्वविषये यत्रानुमतिरस्ति तत्र तन्निषेधः सामान्ये वा प्रत्याख्याने स इति, अन्यत्र तु विशेषे स्वयंभूरमणजलधिमत्स्यादौ त्रिविधं त्रिविधेन कुर्वतः को दोषो, न कश्चिदिति । परिहारान्तरमाह
पुत्ताइसंत इनिमित्तमितमेगारसिं पवन्नस्स ।
जंपंति केइ गिहिणो दिकाभिमुहस्स तिविहं पि ३३५ [ पुत्रादिसन्ततिनिमित्तमात्रम् एकादशीं प्रपन्नस्य । जल्पन्ति केचन गृहिणो दीक्षाभिमुखस्य त्रिविधमपि ३३५
पुत्रादिसन्ततिनिमित्तमात्रं प्रव्रजितोऽस्य पितेत्येवं विज्ञाय परिभवन्ति केचन तत्सुतं अप्रव्रजिते तु न एतावद्भिश्चाहोभिरसौ मानुषी भवत्येवेति तत ऊर्ध्वं गुणमुपलभ्य एतन्निमित्तं प्रवित्रजिषुरपि कश्चित्पर्यन्तवर्तिनीमुपासकप्रतिमां प्रतिपद्यत इति तदाह एकादशीं प्रपन्नस्य श्रवणभूताभिधानामुपासकप्रतिमामाश्रितस्य जल्पन्ति केचन गृहिणो दीक्षाभिमुखस्य त्रिविधमपि प्रत्याख्यानमिति
आह कहं पुण मणसा करणं कारावणं अणुमई य । जह वइतणुजोगेहिं करणाई तह भवे मणसा ॥ ३३६ ॥ [ आह कथं पुनर्मनसा करणं कारणं अनुमतिश्च । यथा वाक्तनुयोगाभ्यां करणाद्यः तथा भवेत् मनसा ३३६ ]