Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 167
________________ सटीकश्रावकप्रज्ञध्याख्यप्रकरणं । १५५ तेण बहूण जीवाण विराहणा । जंतपीलणकम्मं तेल्लियजंतं उच्छुर्जतं चक्क मादी तं न कप्पइ । निल्लंछणकम्मं वड्रेडं बलद्दाइ न कप्पइ । दवग्गिदावणयाकम्मं वणदवं देइ छेत्तररकण - निमित्तं जहा उत्तरावहे पच्छा दड्डे तरुणगतणं उट्ठेइ तत्थ सत्ताणं सयसहस्साण वहो । सरदहतलायसोसणयाकम्मं सरदहतलागाईणि सोसेइ पच्छा वाविज्जइ एयं ण कप्पइ । असईपोसयाम्मं असईओ पोसेइ जहा गोलविसए जोणिपोसगा दासीण भणियं भाडिं गेहूंति । " प्रदर्शनं चैतद्बहुसावद्यानां कर्मणामेवंजातीयानां न पुनः परिगणनमिति । उक्तं सातिचारं द्वितीयं गुणव्रतं सांप्रतं तृतीयमाह । विरई अणत्थदंडे तच्चं स चउनिहो अवज्झाणो । पमायायरियर्हिसप्पयाणपावोवएसे य ॥ २४९ ॥ [विरतिरनर्थदण्डे तृतीयं स चतुर्विधः अपध्यानः । प्रमादाचरितः हिंसाप्रदानः पापोपदेशश्च ॥ २८९ ॥ ] विरतिर्निवृत्तिरनर्थदण्डे अनर्थदण्डविषया इह लोकमप्यङ्गीकृत्य निःप्रयोजनभूतोपमर्दनिग्रहविषया तृतीयं गुणव्रतमिति गम्यते स चतुर्विधः सोऽनर्थदण्डः चतुःप्रकारः । अपध्यान इति अपध्यानाचरितोऽप्रशस्तध्यानेनासेवितः अत्र देवदत्तश्श्रावककोङ्कणार्यक साधुप्रभृतयो ज्ञापकं । प्रमादाचरितो मद्यादिप्रमादेनासेवितः अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भाव

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228