Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १६७ द्वयमध्यवर्तिनः तथाविधलोभाणुवेदकाः षड्डिधबन्धका विनिर्दिष्टास्तीर्थकृद्भिरिति ॥
मोहाऊवजाणं पयडीणं ते उ बंधगा भणिया।
उवसंतखीणमोहा केवलिणो एगविहबंधा ॥३०७॥ [मोहायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः। उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः ॥३०७॥ मोहायुर्वर्जानां प्रकृतीनां ज्ञानावरणादिरूपाणां ते तु सूक्ष्मसंपराया बन्धका भणिता,मोहनीयं न बध्नन्ति निदानाभावात्तस्य किंचिच्छेषमात्रत्वावस्थितावप्यसमर्थत्वात् आयुष्कं न बध्नन्ति तथाविधपरिणामोपात्तस्य वेदनास्थानाभावात् । उपशान्तक्षीणमोहाः श्रेणिद्वयोपरिवर्तिनः उपशान्तक्षीणच्छद्मस्थवीतरागाः केवलिनश्च सयोगिभवस्था एकविधबन्धका इति ।
ते पण दुसमयठिइस्स बंधगा न उण संपरायस्स ।
सेलेसीपडिवन्ना अबंधगा हुंति नायव्वा ॥ ३० ॥ [ते पुनर्दिसमयस्थिते बन्धका न पुनःसांपरायिकस्य ।
शैलेशीप्रतिपन्ना अबन्धका भवन्ति ज्ञातव्याः॥३०८॥] ते पुनरुपशान्तमोहादयस्तस्यैकविधस्य द्विसमयस्थितेरी-पथस्य बन्धका न पुनः सांपरायिकस्य पुनर्भवहेतोरिति । शैलेशीप्रतिपन्ना अयोगिकेवलिनोऽबन्धका भवन्ति ज्ञातव्याः सर्वथा निदानाभावादिति द्वारं । तथा वेदना भेदिकेल्याह

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228