Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
१७४
सटीकश्रावकमज्ञप्त्याख्यप्रकरणं । योगं चैव शब्दानुपातं रूपानुपातं च तथा बहिर्वा पुद्गलक्षेपं वर्जयेदिति पदघटना। भावार्थस्तु इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्योऽन्यः सचित्तादिद्रव्यानयने प्रयुज्यते, संदेशकप्रदानादिना " त्वयेदमानेयम्" इति अयमानयनप्रयोगः ।। तथा प्रेष्यप्रयोगः बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात्"त्वयावश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमेव" एवंभूतः।२। तथा शब्दानुपातः स्वगृहवृत्तिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ, तत्र स्वयंगमनायोगाद्वृत्तिप्राकारप्रत्यासन्नवर्तिनो बुद्धिपूर्वकमभ्युक्तासितादिकशब्दकरणेन समवसितकान्बोधयतः शब्दानुपातनमुच्चारणं तादृग्येन परकीयश्रवणविवरमनुपतत्यसाविति । ३ । तथा रूपानुपातो गृहीतदेशाद्वहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थ स्वशरीररूपप्रदर्शनं रूपानुपातः । ४। तथा बहिः पुद्गलक्षेपोऽभिगृहीतदेशाद्वहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्वादिक्षेपः पुद्गलप्रक्षेप इति भावना ।। देशावकाशिकमेतदर्थम-- भिगृह्यते मा भूद्वहिर्गमनागमनादिव्यापारजनितः प्राण्युपमर्द इति स च स्वयं कृतोऽन्येन वा कारितः इति न कश्चित्फले विशेषः प्रत्युत गुणः स्वयं गमन ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वातदशुद्धिरिति

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228