Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। व्याख्यातं सातिचारं द्वितीयंशिक्षापद्मधुना
तृतीयमुच्यते आहारपोसहो खलु सरीरसक्कारपोसहो चेव । बंभवावारेसु य तइयं सिक्खावयं नाम ॥ ३२१ ॥ [आहारपौषधः खलु शरीरसत्कारपौषधश्चैव । ब्रह्माव्यापारयोश्च तृतीयं शिक्षापदं नाम ॥ ३२१ ॥]
आहारपौषधः खलु शरीरसत्कारपौषधश्चैव ब्रह्माव्यापारयोश्चेति ब्रह्मचर्यपौषधो ऽव्यापारपौषधश्चेति । इह पौषधशब्दः रूढ्या पर्वसु वर्तते । पर्वाणि चाष्टम्यादितिथयः पूरणात्पर्व धर्मोपचयहेतुत्वादिति । तत्राहारः प्रतीतः तद्विषयस्तन्निमित्तो वा पौषधः आहारपौषधः आहारादिनिवृत्तिनिमित्तं धर्मपूरणं पतिभावना । एवं शरीरसत्कारपौषधः । ब्रह्मचर्यपौषधः अत्र चरणीयं चर्य अतो यदित्यस्मादधिकारात् गदमदचरयमश्चानुपसर्ग इति यत् ब्रह्म कुशलानुष्ठानं यथोक्तं । ब्रह्म वेदो ब्रह्म तपो ब्रह्म ज्ञानं च शाश्वतं । ब्रह्मवत् चर्य चेति समासः शेषं पूर्ववत् । तथाव्यापारपौषधः तृतीयं शिक्षाव्रतं नामेति सूचनात्सूत्रमिति न्यायात्तृतीयं शिक्षापदव्रतमिति एतदेव विशेषेणाह देसे सच्चे य दुहा इक्विको इत्थ होइ नायवो। सामाइए विभासा देसे इयरम्मि नियमेण ॥३२२॥

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228