Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 188
________________ १७६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [देशे सर्वस्मिन् च द्विधैव एकैकः अत्र भवति ज्ञातव्यः। सामायिके विभाषा देशे इतरस्मिन्नियमेन ॥ ३२२॥] देश इति देशविषयः सर्व इति सर्वविषयश्च द्विधा द्विप्रकार एकैक आहारपौषधादिरत्र प्रवचने भवति ज्ञातव्यः सामायिके विभाषा कदाचित्क्रियते कदाचिन्नेति देशपौषधे, इतरस्मिन् सर्वपौषधे नियमेन सामायिकं अकरणात्मवंचनेति । - भावत्थो पुण इमो आहारपोसहो दुविहो देसे सबे य देसे अमुगा विगती आयंबिलं वा एकसि वा दो वा सवे चउविहो आहारो अहोरत्तं पञ्चक्खाओ । सरीरसक्कारपोसहो न्हाणुवट्टणवनगविलेवणपुप्फगन्धतंबोलाणं वत्थाहरणपरिच्चागो य,सो दुविहो देसे सबे य देसे अमुगं सरीरसकारं न करेमि सवे सव्वं न करेमि त्ति । बंभचेरपोसहो वि देसे सव्वे य देसे दिवारत्तिं वा एकसिं वा दो वारे त्ति सव्वे अहोरत्तं बंभचारी भवति । अघावारपोसहो वि दुविहो देसे सव्वे य देसे अमुगंमि वावारंमि सव्वे सव्वं वावारं चेव हलसगडघरकम्माइयं ण करेमि । एत्थ जो देसपोसहं करेइ सो सामायिक करेइ वा ण वा जो सबापोसहं करेइ सो नियमा कयसामाइओ जइ ण करे तो णियमा वंचिजइ कहिं चेइयघरे साहुमूले वा घरे वा पोसहसालाए वा उम्मुक्कमणिसुवन्नो पढंतो पोत्थगं वा वायंतो धम्मज्झाणं वा झायइ जहा एए साहुगुणा अहमसत्थो मंदभग्नो धारे विभासा । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति । अत आह

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228