Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
१६८ सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं।
अट्ठण्हं सतण्हं चउण्ह वा वेयगो हवइ साहू ।
कम्मपयडीण इयरो नियमा अढण्ह विनेओ॥३०९॥ [ अष्टानां ससानां चतमृणां वा वेदको भवति साधुः। कर्मप्रकृतीनां इतरः नियमादृष्टानां विज्ञेयः ॥ ३०९॥]
अष्टानां सप्तानां चतसणां वा वेदको भवति साधः कासां कर्मप्रकृतीनामिति तत्राष्टानां यः कश्चित् सप्तानामुपशान्तक्षीणमोहच्छद्मस्थवीतरागो मोहनीयरहितानां चतसृणामुत्पन्नवलो वेदनीयनामगोत्रायूरूपाणां इतरः श्रावको देशविरतिपरिणामवर्ती नियमादष्टानां विज्ञेयो वेदक इति द्वारं । प्रतिपत्तिकृतो भेद इति अत्र आह · पंच महब्वय साहू इयरो इकाइणुब्बए अहवा। : .
सइ सामइयं साहू पडिवज्जइ इतरं इयरो ॥३१०॥ [पञ्चमहाव्रतानि साधुः इतर एकादीनि अनुव्रतानि अथवा
सकृत् सामायिकं साधुः प्रतिपद्यते इत्वरं इतरः॥३१०॥] - पञ्च महाव्रतानिप्राणातिपातादिविरमणादीनि संपूर्णान्येव साधुः प्रतिपद्यत इति योगः। इतरः श्रावकः एकादीनि अणुव्रतानि प्र'तिपद्यत इत्येकं द्वे त्रीणि चत्वारि पञ्च चेति ॥ अथवा सकृत्सा'मायिकं साधुः प्रतिपद्यते सर्वकालं च धारयति । इत्वरमितरः श्रावकोऽनेकशो न च सदा पालयतीति द्वारं । अतिक्रमो भेदक इति एतदाह

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228