________________
१६८ सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं।
अट्ठण्हं सतण्हं चउण्ह वा वेयगो हवइ साहू ।
कम्मपयडीण इयरो नियमा अढण्ह विनेओ॥३०९॥ [ अष्टानां ससानां चतमृणां वा वेदको भवति साधुः। कर्मप्रकृतीनां इतरः नियमादृष्टानां विज्ञेयः ॥ ३०९॥]
अष्टानां सप्तानां चतसणां वा वेदको भवति साधः कासां कर्मप्रकृतीनामिति तत्राष्टानां यः कश्चित् सप्तानामुपशान्तक्षीणमोहच्छद्मस्थवीतरागो मोहनीयरहितानां चतसृणामुत्पन्नवलो वेदनीयनामगोत्रायूरूपाणां इतरः श्रावको देशविरतिपरिणामवर्ती नियमादष्टानां विज्ञेयो वेदक इति द्वारं । प्रतिपत्तिकृतो भेद इति अत्र आह · पंच महब्वय साहू इयरो इकाइणुब्बए अहवा। : .
सइ सामइयं साहू पडिवज्जइ इतरं इयरो ॥३१०॥ [पञ्चमहाव्रतानि साधुः इतर एकादीनि अनुव्रतानि अथवा
सकृत् सामायिकं साधुः प्रतिपद्यते इत्वरं इतरः॥३१०॥] - पञ्च महाव्रतानिप्राणातिपातादिविरमणादीनि संपूर्णान्येव साधुः प्रतिपद्यत इति योगः। इतरः श्रावकः एकादीनि अणुव्रतानि प्र'तिपद्यत इत्येकं द्वे त्रीणि चत्वारि पञ्च चेति ॥ अथवा सकृत्सा'मायिकं साधुः प्रतिपद्यते सर्वकालं च धारयति । इत्वरमितरः श्रावकोऽनेकशो न च सदा पालयतीति द्वारं । अतिक्रमो भेदक इति एतदाह