SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६८ सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं। अट्ठण्हं सतण्हं चउण्ह वा वेयगो हवइ साहू । कम्मपयडीण इयरो नियमा अढण्ह विनेओ॥३०९॥ [ अष्टानां ससानां चतमृणां वा वेदको भवति साधुः। कर्मप्रकृतीनां इतरः नियमादृष्टानां विज्ञेयः ॥ ३०९॥] अष्टानां सप्तानां चतसणां वा वेदको भवति साधः कासां कर्मप्रकृतीनामिति तत्राष्टानां यः कश्चित् सप्तानामुपशान्तक्षीणमोहच्छद्मस्थवीतरागो मोहनीयरहितानां चतसृणामुत्पन्नवलो वेदनीयनामगोत्रायूरूपाणां इतरः श्रावको देशविरतिपरिणामवर्ती नियमादष्टानां विज्ञेयो वेदक इति द्वारं । प्रतिपत्तिकृतो भेद इति अत्र आह · पंच महब्वय साहू इयरो इकाइणुब्बए अहवा। : . सइ सामइयं साहू पडिवज्जइ इतरं इयरो ॥३१०॥ [पञ्चमहाव्रतानि साधुः इतर एकादीनि अनुव्रतानि अथवा सकृत् सामायिकं साधुः प्रतिपद्यते इत्वरं इतरः॥३१०॥] - पञ्च महाव्रतानिप्राणातिपातादिविरमणादीनि संपूर्णान्येव साधुः प्रतिपद्यत इति योगः। इतरः श्रावकः एकादीनि अणुव्रतानि प्र'तिपद्यत इत्येकं द्वे त्रीणि चत्वारि पञ्च चेति ॥ अथवा सकृत्सा'मायिकं साधुः प्रतिपद्यते सर्वकालं च धारयति । इत्वरमितरः श्रावकोऽनेकशो न च सदा पालयतीति द्वारं । अतिक्रमो भेदक इति एतदाह
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy