________________
सटीकश्रावकज्ञप्त्याख्यप्रकरणं। १६९ .. इक्कस्सइक्कमे खलु वयस्स सवाणइक्कमो जइणो।
इयरस्स उ तस्सेव य पाठंतरमो हवा किंच ॥३११॥ [एकस्यातिक्रमे खलु सर्वेषामतिक्रमो यतेः। इतरस्य तु तस्यैव पाठान्तरमेवाथवा किंच ॥३११॥
एकस्यातिकमे केनचित्प्रकारेण व्रतस्य सर्वेषामतिक्रमो यतेस्तथाविधैकपरिणामत्वात् । इतरस्य तु श्रावकस्य तस्यैवाधिकृतस्याणुव्रतस्य न शेषाणां विचित्रविरतिपरिणामात् पाठान्तरमेवाथवा द्वारगाथायां तच्चेदं किं च "सव्वं ति भाणिऊणं" इत्यादिग्रन्थान्तरापेक्षमन्यत्रेति । • उक्तमानुषङ्गिकं प्रकृतं प्रस्तुम इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति। तानाह .. मणवयणकायदुप्पणिहाणं सामाइयम्मि वज्जिज्जा।
सइअकरणयं अणवट्ठियस्स तह करणयं चेव ॥३१२॥ [मनोवाकायदुःप्रणिधानं सामायिके वर्जयेत्।।
स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव ॥३१२॥] मनोवाकायदुःप्रणिधानं मनोदुष्टचिन्तनादि सामायिके कृते सति वर्जयेत् स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव वर्जयेत् । तत्र स्मृत्यकरणं नाम सामायिकविषया या स्मृतिस्तस्या अनासेवनमिति एतदुक्तं भवति प्रबलप्रमादान्नैव स्मरत्यस्यां वेलायां सामायिक कर्तव्यं कृतं न कृतमिति वा स्मृतिमूलं च . १ सव्वं ति भाणिऊणं विरई खलु जस्स सब्विया नत्थि । .. सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ॥.