________________
१७०
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं।
मोक्षसाधनानुष्ठानमिति । सामायिकस्यानवस्थितस्य करणं अनवस्थितमल्पकालं करणानन्तरमेव त्यजति यथाकथञ्चिद्वानवस्थितं करोतीति । एतदेव अतिचारजातं विधिप्रतिषेधाभ्यां स्पष्टयति सामाइयं ति काउं परचितं जो उ चिंतई सडो।
अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥३१३॥ [सामायिकमिति कृत्वा परचिन्तां यस्तु चिन्तयति प्राड:
आर्तवशाहॊपगतः निरर्थकं तस्य सामायिकम्॥३१॥] सामायिकमित्येवं कृत्वा आत्मानं संयम्य परचिन्तां संसारे इतिकर्तव्यताविषयां यस्तु चिन्तयति श्रावकः, आर्तवशातेश्च स उपगतश्चेति समासः आतध्यानसामर्थनातेः उप सामीप्येन गतो भवस्येति भावार्थः निरर्थक तस्य सामायिकं अनात्मचिन्तावतो निःफलं सामायिकमित्यर्थः । आत्मचिन्ता च सध्यानरूपेति ।। उक्तो मनोदुःप्रणिधानविधिः सांप्रतं वाग्दुःप्रणिधानमाह कयसामइओ पुच्विं बुद्धीए पेहिऊण भासिज्जा।
सइ अणवजं वयणं अनह सामाइयं न भवे॥३१४॥ [कृतसामायिकः पूर्व बुद्ध्या प्रेक्ष्य भाषेत । सदा निरवयं वचनं अन्यथा सामायिकं न भवेत्॥३१४॥] कृतसामायिकः सन् श्रावकः पूर्वमाद्यं बुद्ध्या प्रेक्ष्यालोच्य भाषेत ब्रूयात् सदा निरवद्यवचनं प्रणालिकयापि न कस्यचित्पी