SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । १७१ डाजनकं, अन्यथानालोच्य भाषमाणस्य सामायिकं न भवेत् । वाग्दुःप्रणिहितत्वादिति । २। भणितो वाग्दुःप्रणिधानातिचारः सांप्रतं कायप्रणिधानमुररीकृत्याह अनिरिक्खियापमज्जिय थंडिल्ले ठाणमाइ सेवंतो। हिंसाभावेविन सोकडसामइओ पमायाओ॥३१५॥ [अनिरीक्ष्य अप्रमृज्य स्थण्डिले स्थानादि सेवमानः। हिंसाभावेऽपि नासौ कृतसामायिकः प्रमादतः ३१५] अनिरीक्ष्य चक्षुषा अप्रमृज्य च मृदुवस्त्रान्तेन स्थण्डिले कल्पनीयभूभागे स्थानादि कायोत्सर्गनिषीदनादि सेवमानः सन् हिंसाभावेऽपि प्राण्यभावेन कथंचियापत्त्यभावेऽपि नासौ कृतसामायिकः । कुतः प्रमादात्काये दुःप्रणिधानादिति । ३। प्रतिपादितः कायदुःप्रणिधानमार्गः सांप्रतं स्मृत्यकरणमधिकृत्याह न सरइ पमायजुतो जो सामइयं कया उ कायच्वं । कयमकयं वा तस्स उकयं पि विफलं तयं नेयं ॥३१६॥ [न स्मरति प्रमादयुक्तः यः सामायिक कदा तु कर्तव्यम्। कृतमकृतं वा तस्य कृतमपि विफलं तकं ज्ञेयम् ॥३१६॥] न स्मरति प्रमादयुक्तः सन् यः सामायिकं कदा तु कर्तव्यं कोऽस्य काल इति कृतमकृतं वा न स्मरति, तस्येत्थंभूतस्य कृत
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy