SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञध्याख्यप्रकरणं । १५५ तेण बहूण जीवाण विराहणा । जंतपीलणकम्मं तेल्लियजंतं उच्छुर्जतं चक्क मादी तं न कप्पइ । निल्लंछणकम्मं वड्रेडं बलद्दाइ न कप्पइ । दवग्गिदावणयाकम्मं वणदवं देइ छेत्तररकण - निमित्तं जहा उत्तरावहे पच्छा दड्डे तरुणगतणं उट्ठेइ तत्थ सत्ताणं सयसहस्साण वहो । सरदहतलायसोसणयाकम्मं सरदहतलागाईणि सोसेइ पच्छा वाविज्जइ एयं ण कप्पइ । असईपोसयाम्मं असईओ पोसेइ जहा गोलविसए जोणिपोसगा दासीण भणियं भाडिं गेहूंति । " प्रदर्शनं चैतद्बहुसावद्यानां कर्मणामेवंजातीयानां न पुनः परिगणनमिति । उक्तं सातिचारं द्वितीयं गुणव्रतं सांप्रतं तृतीयमाह । विरई अणत्थदंडे तच्चं स चउनिहो अवज्झाणो । पमायायरियर्हिसप्पयाणपावोवएसे य ॥ २४९ ॥ [विरतिरनर्थदण्डे तृतीयं स चतुर्विधः अपध्यानः । प्रमादाचरितः हिंसाप्रदानः पापोपदेशश्च ॥ २८९ ॥ ] विरतिर्निवृत्तिरनर्थदण्डे अनर्थदण्डविषया इह लोकमप्यङ्गीकृत्य निःप्रयोजनभूतोपमर्दनिग्रहविषया तृतीयं गुणव्रतमिति गम्यते स चतुर्विधः सोऽनर्थदण्डः चतुःप्रकारः । अपध्यान इति अपध्यानाचरितोऽप्रशस्तध्यानेनासेवितः अत्र देवदत्तश्श्रावककोङ्कणार्यक साधुप्रभृतयो ज्ञापकं । प्रमादाचरितो मद्यादिप्रमादेनासेवितः अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भाव
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy