________________
१५४ सटीकभावकप्रज्ञप्त्याख्यप्रकरणं ।
एवं खु जंतपीलणकम्मं निलंछणं च दवदाणं ।
सरदहतलायसोसं असईपोसंच वजिज्जा ॥२८॥ [एवं खलु यन्त्रपीडनकर्मनिलाञ्छनं च वदानम् । सरोह्रदतडागशोषं असतीपोषं च वर्जयेत् ॥ २८८ ॥] एवमेव शास्त्रोक्तेन विधिना यन्त्रपीडनकर्म निल्छनं च कर्म दवदानं सरोह्रदतडागशोषं असतीपोषं च वर्जयेदिति गाथाद्वः याक्षरार्थः । भावार्थस्तु वृद्धसंप्रदायादेव अवसेयः स चायम् ।
इंगालकमंति इंगाले दहिउँ विक्किणइ तत्थ छहं कायाणं वहो तंन कप्पइ । वणकम्मं जो वणं किणइ पच्छा रुरके छिंदिर मुल्लेण जीवइ एवं पत्तिगाइवि पडिसिद्धा भवंति । साडीकम्म सागडियत्तणेण जीवइ तत्थ बंधवहाई बहुदोसा । भाडीकम्म सएण भंडोवरकरेण भाडएण वहइ परायगं ण कप्पइ अन्नेसि वा सगडे बइल्लयवेइ एवमाइ ण कप्पइ । फोडीकम्मं उडत्तणं हलेण वा भूमि फाडेउं जीवइ । दंतवाणिजं पुव्वं चेव पुलिंदाणं मुलं देइ दंते देजाहित्ति पच्छा पुलिंदा हत्थिं घाएंति अचिरा सो वाणियओ एतित्ति काउं एवं धीवराणं संखमुलं देइ एवमाइ न कप्पइ पुव्वाणीयं किणइ । लरकवाणिजे वि एए चेव दोसा तत्थ किमिया होति । रसवाणिज कल्लावालगत्तणं तत्थ सुरादिपाणे बहुदोसा मारण अक्कोस वहाई तम्हा न कप्पइ । केसवाणिजं दासीओ गहाय अन्नत्थ विकिणइ जत्थ अग्घेति एत्थ वि अणेगे दोसा परवसत्तादयो । विसवाणिजं विसविक्कओ सो ण कप्पइ