________________
सटीकश्रावकज्ञप्त्याख्यप्रकरणं। १५३ इहेदमपि चातिचाररहितमनुपालनीयमिति तदभिधित्सयाह । अतिचारानपि चैतयोर्भोजनकर्मणोर्वक्ष्येऽभिधास्ये पृथक् प्रत्येक समासेन संक्षेपेणेति। तत्र भोजनतोऽभिधित्सयाह ।
सचिताहारं खलु तप्पडिबद्धं च वजए सम्म ।
अप्पोलियदुप्पोलियतुच्छोसहिभक्खणं चेव ॥२६॥ [सचित्ताहारं खलु तत्प्रतिबद्धं च वर्जयेत् सम्यक् । अपक्कदुःपक्कतुच्छौषधिभक्षणं चैव ॥ २८६ ॥]
सचित्ताहारं खलु सचेतनं मूलकन्दादिकं तत्प्रतिबद्धं च वृक्षस्थगुन्दपक्कफलादिलक्षणं वर्जयेन्निहरेत्सम्यक प्रवचनोक्तेन विधिना तथा अपक्वदुःपक्वतुच्छौषधिभक्षणं च वर्जयेदिति वर्तते तत्रापक्काः प्रसिद्धाः दुःपक्कास्त्वर्धस्विन्नाः तुच्छास्त्वसारा मुद्गफलीप्रभृतय इति, उक्ता भोजनातिचाराः सांप्रतं कर्माश्रित्याह ।
इंगालीवणसाडीभाडीफोडीसु वजए कम्मं । वाणिजं चेव दंतलक्खरसकेसविसविसायं ॥ २७॥ [अङ्गारवनशकटभाटकस्फोटनेषु वर्जयेत् कर्म। वाणिज्यं चैव दन्तलाक्षारसकेशविषविषयम् ॥२८७॥]
अङ्गारवनशकटभाटकस्फोटनेषु एतद्विषयं वर्जयेत् कर्म न कुयोत् । तत्राङ्गारकर्मागारकरणविक्रयविषया । एवं शेषेष्वप्यक्षरगमनिका कार्या तथा वाणिज्यं चैव दन्तलाक्षारसकेशविषविषयं दन्तादिगोचरं वर्जयेत्परिहरेदिति ॥