SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५२ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। सो दुविहो भोयणओ कम्मयओ चेव होइ नायबो। अइयारेविय इत्थं वुच्छामि पुढो समासेणं ॥२५॥ [स द्विविधः भोजनतो कर्मतश्चैव भवति ज्ञातव्यः । अतिचारानपिच एतयोः वक्ष्ये पृथक् समासेन ॥२८५॥] स उपभोगः परिभोगश्च द्विविधो द्विप्रकारः भोजनतो भोजनमाश्रित्य कर्मतश्चैव भवति ज्ञातव्यः कर्म चाङ्गीकृत्येत्यर्थः । तत्र भोजनतः श्रावकेणोत्सर्गतो निरवद्याहारभोजिना भवितव्यं । कर्मतो ऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेन विचित्रत्वाच्च देशविरतेश्चित्रो ऽत्रापवाद इत्यत एवेदमेवेदमेवेति वा सूत्रे न नियमितमतिचाराभिधानाच्च विचित्रस्तद्विधिः स्वधियावसेय इति । तथा च वृद्धसंप्रदायः । “ भोजनओ सावगो उस्सग्गेण फासुयं एसणियं आहारं आहारेज्जा, तस्सासति अणेसणीयमवि सचित्तवजं तस्सासति अणंतकायं बहुबीयाणि परिहरेजा, असणे अल्लगमूलगमंसादि पाणे मंसरसमजाइ खाइमे पंचुंबरिंगादि सादिमे महुमाइ एवं परिभोगे वि वत्थाणि थूलधवलप्पमुल्लाणि परिमियाणि परिभुजेजा सासणगोरवत्थसुचरिओ वरसिभाषा याव देवदूसाइ परिभोगेण वि परिमाणं करेजा, कम्मओ वि अकम्मो ण तरइ जीविउं ताहे अञ्चन्तसावजाणि परिहरेजा एत्थं पि एकसिं चेव जं कीरइ कम्मं पहरववहरणादि विवरकाए तमुवभोगो पुणो पुणो य जंतं पुण परिभोगो त्ति अन्ने पुण कम्मपरके उवभोगपरिभोगजोयणं ण करिति उवन्नासोय एयस्सुवभोगपरिभोगकारणभावणंति" इति कृतं प्रसङ्गेन ।
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy