________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १५१ अवरेण जाणि जोयणाणि ताणि पुव्वदिसाए ण छुभेजा सिय वोलीणो होज्जा णियत्तियव्वं विस्सरीए वाण गंतव्वं अन्नो विन विसज्जियव्वो अणाणाए कोइ गओ होजा जं विसुमरियखेत्तगएण लद्धं अणाणाहिगएण वा तं ण गिहिजइ । उक्तं सातिचारं प्रथमं गुणवतं अधुना द्वितीयमुच्यते। उवभोगपरीभोगे बीयं परिमाणकरणमो नेयं । अणियमियवाविदोसा नभवंति कयम्मि गुणभावो२६४ [उपभोगपरिभोगयोः द्वितीयं परिमाणकरणं विज्ञेयम् । अनियमितव्यापिदोषाः न भवन्ति कृते गुणभाव।२८४॥]
उपभोगपरिभोगयोरिति उपभोगपरिभोगविषये यत्परिमाणकरणं तदेव द्वितीयं गुणवतं विज्ञेयमिति पदघटना पदार्थस्तु उपभुज्यत इत्युपभोगः अशनादिरुपशब्दस्य सकृदर्थत्वात्सकृद्भुज्यत इत्यर्थः परिभुज्यत इति परिभोगो वस्त्रादिः पुनः पुनः भुज्यत इति भावः परिशब्दस्याभ्यावृत्त्यर्थत्वादयं चात्मक्रियारूपो पि भावतो विषये उपचरितो विषयविषयिणोरभेदोपचारादन्त गो वा उपभोगः उपशब्दस्यान्तर्वचनत्वात् बहि गो वा परिभोगः परिशब्दस्य बहिर्वाचकत्वादेतत्परिमाणकरणं एतावदिदं भोक्तव्यमुपभोक्तव्यं वा अतोऽन्यन्नेत्येवंरूपं अस्मिन् कृते गुणमाह अनियमिते असंकल्पिते ये व्यापिनस्तद्विषयं व्याप्तुं शीला दोषास्ते न भवन्ति कृते. ऽस्मिंस्तद्विरतेरिति गुणभावोऽयमत्र गुण इति सांप्रतमुपभोगादिभेदमाह ॥