________________
१५०
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। उडमहे तिरियं पि य न पमाणाइक्कम सया कुज्जा। तह चेव खितवुढेि कहिंचि सइअंतरद्धं च ॥२३॥ [ऊर्ध्वमधस्तियंगपि च न प्रमाणातिक्रमं सदा कुर्यात् । तथैव क्षेत्रवृद्धि कथंचित् स्मृत्यन्तर्धानं च ॥ २८३ ॥]
ऊर्ध्वमधस्तियंगपि च न प्रमाणातिक्रमं सदा कुर्यादिति ऊर्ध्वदिक्प्रमाणातिक्रमो यावत्परिमाणं गृहीतं तस्य अतिलंघनं तन्न कुर्यात् ।। एवमधोदिकूतिर्यदिक्प्रमाणातिक्रमयोरपि भावनीयं।२,३।तथैव क्षेत्रवृद्धिं न कुर्यात् यथेदं अतिचारत्रयं क्षेत्रवृद्धिश्चैकतो योजनशतमभिगृहीतमन्यतो दशयोजनानि ततस्तस्यां दिशि समुत्पन्ने कार्य योजनशतमध्यादपनीयान्येषां दशादियोजनानां तत्रैव स्वबुद्ध्या प्रक्षेपो वृद्धिकरणमिति ।४। कथंचित् स्मृत्यन्तर्धानं न कुर्यादिति वर्तते स्मृतेभ्रंशोऽन्तर्धानं स्मृत्यन्तर्धानं किं मया परिगृहीतं कया वा मर्यादयेत्येवमनुस्मरणमित्यर्थः । स्मृतिमूलं हि नियमानुष्ठानं तद्भशे तु नियमत एव तद्भश इति अतिचारतेति ५
तत्र वृद्धसंप्रदायः । उर्दु जं पमाणं गहियं तस्स उवरि पव्वयसिहरे रुरके वा पक्खी वा मकडो वा सावगस्स वत्थं वा आभरणं वा गिहिउ पमाणाइरेगं भूमि वच्चेजा तत्थ से ण कप्पए गंतुंजाहे तं पडियं अन्नेण वा आणियं ताहे कप्पइ एयं पुण अट्ठावयउज्जंतादिसु हवेजा एवं अहे कुवियाईसु विभासा। तिरियं जपमाणं गहियं तं तिविहेण विकरणेण णाइक्कमियव्वं । खेत्तवुड्डी ण कायब्वा सो पुब्वेणं भंडं गहाय गओ जावतं परिमाणं तओ परेण तं भंडं अग्घइत्ति काउं