________________
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
तेन इति चरमतीर्थकृता गुणव्रतमित्युक्तमतो गुणदर्शनायाह, अथवा गुणत्रताकरणे दोषमाह ॥
तत्तायगोलकप्पो पमत्तजीवोऽनिवारियप्पसरो । सर्व्वत्थ किं न कुज्जा पार्व तक्कारणाणुगओ ॥ २१ ॥ [ ततायो गोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः । सर्वत्र किं न कुर्यात् पापं तत्कारणानुगतः ॥ २८९ ॥ ] तप्तायोगोलकल्पस्तप्त लोहपिण्डसदृशः कोऽसौ प्रमत्तजीवः प्रमादयुक्त आत्मासावनिवारितप्रसरोऽनिवृत्त्या अप्रतिहतप्रमादसामर्थ्यः सन् तथागतेः सर्वत्र क्षेत्रे किं न कुर्यात्कुर्यादेव पाप अपुण्यं तत्कारणानुगतः प्रमादपापकारणानुगत इति ॥
१४९
पडिवन्नम्मिय विहिणा इमम्मि तवज्जणं गुणो नियमा । अइयाररहियपालणभावस्स वि तप्प सूईओ ॥ २४२ ॥ [ प्रतिपन्ने च विधिना अस्मिन् तद्वर्जनं गुणो नियमात् । अतिचाररहितपालनभावस्यापि तत्प्रसूतेः ॥ २८२ ॥ ]
प्रतिपन्ने चाङ्गीकृते च विधिना सूत्रोक्तेन अस्मिन् गुणत्रते तद्वर्जनं प्रमादपापवर्जनं गुणो नियमादात्मोपकारोऽवश्यंभावी न चैवं मंतव्यं एतदर्थपरिपालनभाव एव ज्यायान् नत्वेतत्प्रतिपत्तिः कथमतिचाररहितपालनभावस्यापि निरतिचारपालनभावस्यापि तत्प्रसूतेर्गुणत्रतादेवोत्पादात्तथाप्रतिपत्तौ हि तथाप्रतिपन्न इति इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह ॥