________________
१४८
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
नाभूतानि गुणव्रतान्यभिधीयन्ते । तानि पुनस्त्रीणि भवन्ति । तद्यथा । दिग्वतमुपभोगपरिभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति
तत्राद्यगुणवतस्वरूपाभिधित्सयाह । उडमहे तिरियं पि य दिसासु परिमाणकरणमिह पढम। भणियं गुणव्वयं खलु सावगधम्मम्मि वीरेण ॥२०॥ [ऊर्ध्वमस्तिर्यगपि च दिक्षु परिमाणकरणमिह प्रथमम्।
भणितं गुणवतं खलु श्रावकधर्मे वीरेण ॥ २८० ॥1 ऊर्ध्वमधस्तिर्यक् किं दिक्षु परिमाणमिति। दिशो ह्यनेकप्रकारा वर्णिताः शास्त्रे तत्र सूर्योपलक्षिता पूर्वा शेषाश्च दक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः । तत्रोर्ध्वदिक्पूरिमाणमूर्ध्वदिव्रतमेतावती दिगूर्व पर्वताद्यारोहणादवगाहनीया न परत इति । एवंभूतमधोदिक्परिमाणं अधोदिग्व्रतं एतावत्यधोदिक् इन्द्रकूपाद्यवतरणादवगाहनीया न परत इति । एवंभूतं तिर्यग्दिक्परिमाणकरणं तियन्दिग्नतं एतावती दिग्क्पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि न परत इत्येवमात्मकं एतदित्थं त्रिधा दिक्षु परिमाणकरणं इह प्रवचने प्रथममाचं सूत्रक्रमप्रामाण्यात् गुणाय व्रतं गुणव्रतं इत्यस्मिन् हि सत्यवगृहीतक्षेत्राद्वहिः स्थावरजंगमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः श्रावकधर्म इति श्रावकधर्मविषयमेव केन भणितमिति आह वीरेण .
विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः॥