________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १४७ नोक्तेन विधिना वर्जनमेतस्य पञ्चमाणुव्रतविषयस्य पूर्वोक्तं उपयु. को गुरुमूले इत्यादिना ग्रन्थेनेति ।
पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं । संपुन्नपालणहा परिहरियवा पयत्तेणं ॥२७७ ॥
पूर्ववत (२५७) खिताइहिरन्नाईधणाइदुपयाइकुवियगस्स तहा।
सम्म विसुद्धचितो न पमाणाइक्कम कुज्जा ॥२७॥ [क्षेत्रादेः हिरण्यादेः धनादेः द्विपदादेः कुप्यकस्य तथा।
सम्यग्विशुद्धचित्तो न प्रमाणातिक्रमं कुर्यात् ॥२७८॥] क्षेत्रादेरनन्तरोदितस्य तथा हिरण्यादेर्धनादेर्द्विपदादेः कुप्यस्य तथा आसनशयनादेरुपस्करस्य सम्यक् विशुद्धचित्तो ऽनिर्मायो ऽप्रमत्तः सन् न प्रमाणातिक्रमं कुयोदिति ॥
भाविज्ज य संतोसं गहियमियाणिं अजाणमाणेणं।
थोवं पुणो न एवं गिहिस्सामोति चिंतिजा २७९ [भावयेच्च संतोषं गृहीतमिदानीमजानानेन । स्तोकं पुनः न एवं ग्रहीष्यामीति चिन्तयेत् ॥ २७९ ॥
भावयेच्च संतोषं किमनेन वस्तुना परिगृहीतेन तथा गृहीतमिदानीमजानानेन स्तोकमिच्छापरिमाणमिति पुन वमन्यस्मिंश्चतुमासके गृहीष्यामीति न चिन्तयेदतिचार एष इति गाथार्थः ॥
उक्तान्यणुव्रतानि सांप्रतमेषामेवाणुव्रतानां परिपालनाय भाव