Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
तेन इति चरमतीर्थकृता गुणव्रतमित्युक्तमतो गुणदर्शनायाह, अथवा गुणत्रताकरणे दोषमाह ॥
तत्तायगोलकप्पो पमत्तजीवोऽनिवारियप्पसरो । सर्व्वत्थ किं न कुज्जा पार्व तक्कारणाणुगओ ॥ २१ ॥ [ ततायो गोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः । सर्वत्र किं न कुर्यात् पापं तत्कारणानुगतः ॥ २८९ ॥ ] तप्तायोगोलकल्पस्तप्त लोहपिण्डसदृशः कोऽसौ प्रमत्तजीवः प्रमादयुक्त आत्मासावनिवारितप्रसरोऽनिवृत्त्या अप्रतिहतप्रमादसामर्थ्यः सन् तथागतेः सर्वत्र क्षेत्रे किं न कुर्यात्कुर्यादेव पाप अपुण्यं तत्कारणानुगतः प्रमादपापकारणानुगत इति ॥
१४९
पडिवन्नम्मिय विहिणा इमम्मि तवज्जणं गुणो नियमा । अइयाररहियपालणभावस्स वि तप्प सूईओ ॥ २४२ ॥ [ प्रतिपन्ने च विधिना अस्मिन् तद्वर्जनं गुणो नियमात् । अतिचाररहितपालनभावस्यापि तत्प्रसूतेः ॥ २८२ ॥ ]
प्रतिपन्ने चाङ्गीकृते च विधिना सूत्रोक्तेन अस्मिन् गुणत्रते तद्वर्जनं प्रमादपापवर्जनं गुणो नियमादात्मोपकारोऽवश्यंभावी न चैवं मंतव्यं एतदर्थपरिपालनभाव एव ज्यायान् नत्वेतत्प्रतिपत्तिः कथमतिचाररहितपालनभावस्यापि निरतिचारपालनभावस्यापि तत्प्रसूतेर्गुणत्रतादेवोत्पादात्तथाप्रतिपत्तौ हि तथाप्रतिपन्न इति इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह ॥

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228