Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
१४८
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
नाभूतानि गुणव्रतान्यभिधीयन्ते । तानि पुनस्त्रीणि भवन्ति । तद्यथा । दिग्वतमुपभोगपरिभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति
तत्राद्यगुणवतस्वरूपाभिधित्सयाह । उडमहे तिरियं पि य दिसासु परिमाणकरणमिह पढम। भणियं गुणव्वयं खलु सावगधम्मम्मि वीरेण ॥२०॥ [ऊर्ध्वमस्तिर्यगपि च दिक्षु परिमाणकरणमिह प्रथमम्।
भणितं गुणवतं खलु श्रावकधर्मे वीरेण ॥ २८० ॥1 ऊर्ध्वमधस्तिर्यक् किं दिक्षु परिमाणमिति। दिशो ह्यनेकप्रकारा वर्णिताः शास्त्रे तत्र सूर्योपलक्षिता पूर्वा शेषाश्च दक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः । तत्रोर्ध्वदिक्पूरिमाणमूर्ध्वदिव्रतमेतावती दिगूर्व पर्वताद्यारोहणादवगाहनीया न परत इति । एवंभूतमधोदिक्परिमाणं अधोदिग्व्रतं एतावत्यधोदिक् इन्द्रकूपाद्यवतरणादवगाहनीया न परत इति । एवंभूतं तिर्यग्दिक्परिमाणकरणं तियन्दिग्नतं एतावती दिग्क्पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि न परत इत्येवमात्मकं एतदित्थं त्रिधा दिक्षु परिमाणकरणं इह प्रवचने प्रथममाचं सूत्रक्रमप्रामाण्यात् गुणाय व्रतं गुणव्रतं इत्यस्मिन् हि सत्यवगृहीतक्षेत्राद्वहिः स्थावरजंगमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः श्रावकधर्म इति श्रावकधर्मविषयमेव केन भणितमिति आह वीरेण .
विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः॥

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228