SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३० सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। नियमो न संभव इहावश्यता न संभव इहोच्यते यदुत यजातीय एको हतस्तज्जातीयाः सर्वे ऽपि हन्तव्या यज्जातीयस्तु न हतस्तजातीया न हन्तव्या एव किन्तु शक्तिमात्रमेव तजातीयेतरेषु व्यापादनशक्तिमात्रमेव संभवः । तत्कथं दोषो ऽनन्तरोदितो नैवेत्यभिप्राय इति एतदाशङ्कयाह ॥ सा येन कार्यगम्येति सा शक्तिर्यस्मात्कार्यगम्या वर्तते अतो दोष इति वधमन्तरेण तदपरिज्ञानात् सति च तस्मिन् किं तयेत्यभिहितमेवैतत् । अथ सा कार्यमन्तरेणाप्यभ्युपगम्यते इति एतदाशङ्कयाह । तदभावे कार्याभावे किं न शेषेषु सत्त्वेषु साभ्युपगम्यते तथा च सत्यविशेपत एव निवृत्तिसिद्धिरिति । स्यादेतन्न सर्वसत्त्वेषु सा अतो नाभ्युपगम्यत इति आह च नारगदेवाईसुं असंभवा समयमाणसिद्धीओ। इतु च्चिय तस्सिद्धी असुहासयवजणमदुट्ठा ॥२४३॥ [नारकदेवादिष्वसंभवात्समयमानसिद्धेः। अत एव तत्सिद्धिः अशुभाशयवर्जनमदुष्टा ॥२४३॥] नारकदेवादिष्वसंभवाद्व्यापादनशक्तेर्निरुपक्रमायुषस्त इति आदिशब्दादेवकुरुनिवास्यादिपरिग्रहः कुत एतदिति चेत् समयमानसिद्धेरागमप्रामाण्यादिति । एतदाशङ्कयाह । अत एव समयमानसिद्धेः तसिद्धिः सर्वप्राणातिपातनिवृत्तिसिद्धिः "सव्वं भंते पाणाइवायं पच्चक्खामि" इत्यादिवचनप्रामाण्याद् आगमस्याप्यविषयप्रवृतिर्दुष्टैवेति एतदाशङ्कयाह अशुभाशयवर्जनमिति
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy