________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
१२९
न वधमन्तरेण ज्ञायते सति च तस्मिन्वधे किं पुनस्तया निवृत्त्या तस्य संपादितत्वादेवेति । संभवमधिकृत्य पक्षान्तरमाह
जज्जाईओ अ हओ तज्जाईएस संभवो तस्स । तेसु सफला निवित्ती न जुत्तमेयं पि वभिचारा २४० [ यज्जातीय एव हतः तज्जातीयेषु संभवस्तस्य । तेषु सफला निवृत्तिः न युक्तमेतदपि व्यभिचारात् २४० ] यज्जातीय एव हतः स्यात् कृम्यादिस्तज्जातीयेषु संभवस्तस्य वधस्य अतस्तेषु सफला निवृत्तिः सविषयत्वादिति एतदाशङ्कयाह । न युक्तमेतदपि व्यभिचारात् व्यभिचारमेवाह ॥ - वावाइज्जइ कोई हए वि मनुर्यमि अन्नमणुणं । अहविय सीहाओ दीसइ वहणं पि वभिचारा२४१ [ व्यापाद्यते कश्चित् हते ऽपि मनुष्ये ऽन्यमनुष्येण । अहतेऽपि च सिंहादौ दृश्यते हननं अपि व्यभिचारात् २४१
व्यापाद्यते कश्चिदेव हते ऽपि मनुष्ये सकृत् अन्यमनुष्येण तथा लोके दर्शनात् अतो यज्जातीयस्तु हतस्तज्जातीयेषु संभवस्तंस्येति नैकान्तः तेनैव अन्यमनुष्येणैव व्यापादनात् तथा अहते ऽपि च सिंहादौ आजन्म दृश्यते हननं कादाचित्कमिति व्यभिचार इति । नियमो न संभवो इह हंतचा किं तु सत्तिमित्तं तु सा जेण कज्जगम्मा तयभावे किं न सेसेसु ॥ २४२ ॥ [ नियमो न संभव इह हन्तव्याः किंतु शक्तिमात्रमेव । सायेन कार्यगम्य तदभावे किं न शेषेषु ॥ २४२ ॥ ]
....