SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । १३१ कृत्वा अदुष्टा तद्वधनिवृत्तिः अन्तःकरणादिसंभवालंबनत्वाच्चेति वक्ष्यतीति ॥ आवडियाकरणं पिहु न अप्पमायाओ नियमओ अन्नं । अन्नते तब्भावे वि हंत विहला तई होइ ॥ २४४॥ [आपतिताकरणमपि नैवाप्रमादान्नियमतो ऽन्यत् । अन्यत्वे तद्भाचे ऽपि हन्त विफला तका भवति॥२४४॥] आपतिताकरणमपि पूर्वपक्षवाद्युपन्यस्तं नाप्रमादानियमतो ऽन्यत् अपि त्वप्रमाद एव तदिति । अन्यत्वे ऽप्रमादादर्थान्तरत्वे आपतिताकरणस्य तद्भावे ऽप्यप्रमादभावे ऽपि हंत विफलासौ नि. वृत्तिर्भवति इष्यते चाविप्रतिपत्त्या अप्रमत्ततायां फलमिति ॥ अह परपीडाकरणे ईसिंवहसत्तिविप्फुरणभावे । जो तीइ निरोहो खलु आवडियाकरणमेयं तु ॥२४॥ [अथ परपीडाकरणे ईषद्धशक्तिविस्फुरणभावे । यः तस्याः निरोधः खलु आपतिताकरणमेतदेव॥२४॥] अथैवं मन्येत परः परपीडाकरणे व्यापाद्यपीडासंपादने सति ईषद्वधशक्तिविस्फुरणभावे व्यापादकस्य मनाग्वधसामर्थ्य विजुंभणसत्तायां सत्यां यस्तस्याः शक्तनिरोधो दुष्करतर आपतिताकर. णमेतदेवेति एतदाशङ्कयाह ॥ विहिउत्तरमेवयं अणेण सती उ कजगम्मति । विप्फुरणं पि हु तीए बुहाण नो बहुमयं लोए॥२४६॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy