________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । १३१ कृत्वा अदुष्टा तद्वधनिवृत्तिः अन्तःकरणादिसंभवालंबनत्वाच्चेति वक्ष्यतीति ॥
आवडियाकरणं पिहु न अप्पमायाओ नियमओ अन्नं । अन्नते तब्भावे वि हंत विहला तई होइ ॥ २४४॥ [आपतिताकरणमपि नैवाप्रमादान्नियमतो ऽन्यत् । अन्यत्वे तद्भाचे ऽपि हन्त विफला तका भवति॥२४४॥]
आपतिताकरणमपि पूर्वपक्षवाद्युपन्यस्तं नाप्रमादानियमतो ऽन्यत् अपि त्वप्रमाद एव तदिति । अन्यत्वे ऽप्रमादादर्थान्तरत्वे आपतिताकरणस्य तद्भावे ऽप्यप्रमादभावे ऽपि हंत विफलासौ नि. वृत्तिर्भवति इष्यते चाविप्रतिपत्त्या अप्रमत्ततायां फलमिति ॥
अह परपीडाकरणे ईसिंवहसत्तिविप्फुरणभावे ।
जो तीइ निरोहो खलु आवडियाकरणमेयं तु ॥२४॥ [अथ परपीडाकरणे ईषद्धशक्तिविस्फुरणभावे ।
यः तस्याः निरोधः खलु आपतिताकरणमेतदेव॥२४॥]
अथैवं मन्येत परः परपीडाकरणे व्यापाद्यपीडासंपादने सति ईषद्वधशक्तिविस्फुरणभावे व्यापादकस्य मनाग्वधसामर्थ्य विजुंभणसत्तायां सत्यां यस्तस्याः शक्तनिरोधो दुष्करतर आपतिताकर. णमेतदेवेति एतदाशङ्कयाह ॥
विहिउत्तरमेवयं अणेण सती उ कजगम्मति । विप्फुरणं पि हु तीए बुहाण नो बहुमयं लोए॥२४६॥