________________
१३२
सटीक श्रावकप्रज्ञध्याख्यप्रकरणं ।
[ विहितोत्तरमेवेदं अनेन शक्तिस्तु कार्यगम्येति । विस्फुरणमपि तस्याः एव बुधानां न बहुमतं लोके ॥ २४६ ॥] विहितोत्तरमेवेदं केनेति अत्राह अनेन शक्तिस्तु कार्यगम्येति (२४२)विस्फुरणमपि तस्याः शक्तेर्बुधानां न बहुमतं लोके मरणाभावे ऽपि परपीडाकरणे बन्धादिति ॥
एवं च जानिवित्ती सा चेव वहो ऽहवावि वहहेऊ । विसओ विसु च्चिय फुडं अणुबंधा होइ नायचा २४७ [ एवं च या अनिवृत्तिः सैव वधो ऽथवापि वधहेतुः । विषयो ऽपि सैव स्फुटं अनुबन्धात् भवति ज्ञातव्या २४७ एवं च व्यवस्थिते सति, या अनिवृत्तिः सैव वधो निश्चयतः प्रमादरूपत्वात्, अथवापि वधहेतुरनिवृत्तितो वधप्रवृत्तेः विषयो ऽपि वस्तुतो गोचरो ऽपि सैवानिवृत्तिर्वधस्य स्फुटं व्यक्तं अनुबंधात्म वृत्यध्यवसायानुपरमलक्षणाद्भवति ज्ञातव्या अस्या एव वधसाधकत्वप्राधान्यख्यापनार्थ हेतुविषयाभिधानमदुष्टमेवेति । अमुमेवार्थ समर्थयन्नाह
हिंसाइपायगाओ अप्पडिविरयस्स अत्थि अणुबंधो । अत्तो अणिवत्तीओ कुलाइवेरं व नियमेण ॥ २४४ ॥ [ हिंसादिपातकात् अप्रतिविरतस्य अस्त्यनुबन्धः । अतः अनिवृत्तेः कुलादिवैरवत् नियमेन ॥ २४८ ॥ ] हिंसादिपात कादादिशब्दात् मृषावादादिपरिग्रहः अप्रतिविरतस्यानिवृत्तस्यास्त्यनुबन्धः प्रवृत्त्यध्यवसायानुपरमलक्षणः उपप