Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रितिसूरि सद्गुणागाढवंद्यैर्निविडनिगडिते वाऽत्येति नो संयमत्री....॥ ६ ॥ तच्छिष्यो जिनपालः षट्स्थानकसंशितप्रकरणस्य । वृत्ति व्यवधायेव अप्येता........ ॥ ८॥ युग-रसदिनकर ( १२६२) संख्ये विक्रम.......॥१०॥
एतैः वाक्यैः श्रीजिनपालपाठकपुङ्गवेन जिनपतिसूरेः शिष्यत्वं स्वसत्तासमयश्च प्रतिपादितः स्पष्टतया अपरं च-चर्चरी-द्वादशकुलक-उपदेशरसायणादिप्रन्थानां वृत्तिः चके ।
श्रीमजिनकृपाचंद्रसूरीश्वराः स्वशिष्यप्रशिष्यैः परिवृताः वि. सं. १९८३ तमे वर्षे जेसलमेरदुर्गे चातुर्मासस्थितिं कृतवन्तः, तदानीं श्रीजिनभद्रसूरिसंस्थापितज्ञानभाण्डागारे स्थितानां अतिजीर्णताडपत्रलिखितपुस्तकानां प्रतिकृतयः कारिताः सूरिभिः, तदा श्रीप्रवर्तकसुखसागरमहाराजोऽपि तद्गन्थसंशोधनकार्य कुर्वाणः कारयमाणश्च कतिपयान् अमुद्रितदुर्लभांश्च ग्रन्थान्-षट्स्थानक-द्वादशकुलकधन्यशालिभद्रचरित्रादीनां मुद्रयितुम् (मुद्रणयन्त्रविषयीकर्तुम् ) इच्छया प्रूफसंज्ञकाः प्रतिकृतयः कारिताः अधुना तु श्रीजिनकृपाचन्द्रसूरीश्वराणां उपदेशेन बंगालदेशभूभामिनीभालभूषणकालिकातामहानगरीवास्तव्यस्य धर्मज्ञश्रेष्ठिकनैयालाल-बडेरस्य धर्मपत्नी श्राविका छोटीबाइ इतिनामिका स्वकीयज्ञानावरणकर्मक्षयोपशमनाय परोपकाराय च एतत्प्रकरणरत्नमुद्रणे द्रव्यसाहाय्यं कृतवती तस्मात् सा धन्या, पठनपाठनादिरूपेण साफल्यं विदधतु सज्जना अपि इति प्रार्थयेयम् ।
प्रस्तुतप्रकरणरत्नस्य संशोधनावसरे प्राचीनावाचीनानि एतानि हस्तलिखितानि पुस्तकानि समुपलब्धानि
प्रथमं अणहिल्लपुरपत्तनस्थभाण्डागारतः श्रीप्रवर्तकपदालंकृत श्रीकांतिविजयमहाराजशिष्यमुनिपुङ्गवचतुरविजयशिष्यपुन्यविजयमुनिवर्याणां अनुपमकृपातः संप्राप्तं प्राचीनं अष्टाविंशतिपत्रात्मकम्, द्वितीयम् वर्धमानकेम्प ( वढवाणकेम्प ) स्थितयोगनिष्ट
पा
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115