Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandi दुर्लभराजात् खरतरविरुदमधुश्चैत्यवासिनो जित्वा । विदधुश्च वसतिवासं जिनेश्वरास्तेऽभवंस्तदनु ॥४॥ इत्यादिभिः प्रमाणैः वसतिवासः प्रकटितः श्रीजिनेश्वरसूरिणा, एवं खरतरबिरुदं सम्प्राप्तं च इति प्रकटं ज्ञायते. अत्र खरतरगणपट्टावल्यादिषु सं० १०८० तमे वर्षे खरतरविरुदं लिखितं तद् असहमानाः केचित् स्वकपोलकल्पितग्रन्थेषु । सं० १०८० तमे वर्षे दुर्लभराजो नासीत्, स तु सं० १०६६ तमे वर्षे पत्तने राज्यं प्राप्य सं० १०७८ तमे वर्षे यात्रार्थ गतवान् तदा जिनेश्वरसूरिः दुर्लभराजसभायां कथं खरतरबिरुदं प्राप्तवान् इति प्रलपन्ति ऐतिह्यविदः, तत्प्रत्युत्तरमेवम् ननु प्रबंधचिंतामाण-विचारश्रेणि-रत्नमाला-रासमाला-राजस्थान-गूर्जरदेशीय-प्राचीनार्वाचीन-इतिहास-प्रन्थेषु श्रीदुर्लभराजराज्यपाप्तिः स्थितिकालश्च विषये वि. सं. १०६५-६६ तः ११-१२-१४ वर्षपर्यन्तं भिन्नमतानि दृश्यते, ग्रन्थकारः स्वयमेवाह- यथा श्रुतं संकलितप्रबन्धैः (प्र० चिं० ) प्राश्चात्यइतिहासप्रन्थकारस्तु अन्यग्रन्थान् अवलंब्य कथकडचारणादिमुखात् च यथा यथा श्रुतं तथा तथा अनुमीय प्रथितं प्रन्थम् एतत्परस्परविरोधभाजान् ग्रन्थान् च अवलंब्य सं०१०८० तमे वर्षे दुर्लभराजो नासीत् इति कथन न युक्तम् , एषु परस्परलेखविरोधविषयेषु किं सत्यम् १ इति स्वयमेव विलोकनीयम् विचारशीलैः। ૧ ચાવડા વંશને અનુક્રમ તથા તેની સાલવાની પ્રબંધ ચિતામણીની જુદી જુદી પ્રતમાં બે રીતે મળે છે, અને વિચારશ્રેણીમાં ત્રીજી યોજના છે. સમગ્રમંથભાષામાં વાકય રચનામાં અવતર પ્રબોધની ગોઠવણુમાં બધી રીતે શીયલ રચનાવાળા છે. અને પ્રબંધ ચિતામણીની હાથ પ્રતેની ગડબડ પાઠાંતરે કરતાં પ્રક્ષિપ્તોએ ઉત્પન્ન કરેલી ગડબડથી આ બીજી રીતે ધણુ ઉપયેગી મંથનું ઐતિહાસિક મૂલ્ય કેટલેક અંશે ઘટી जय छे. (ता.-२६-१-३३) गुजराती भांथी पार्नु १७३ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 115