Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra पटूस्थानक प्रकरणम् ।। २६ ।। K+1+******+++++ www.kobatirth.org करणरुचित्वेऽपि कथंचिदुत्साहोच्छेदे सति न फलसाधकतेति तदनन्तरमनिष्ठितोत्साहं कार्यद्वारेणाऽभिदधानो गुणवश्वसुपसंहरन् ऋजुमतिव्यवहरणमुपक्रममाणमाह काव्वे सुहेसुं, अणिट्टिओ होइ तस्स उच्छाहो । एयं से गुणवन्तं, रिउववहरणं पुणो यस्स ||४|| व्याख्या - योऽनिष्ठितोत्साहगुणवानिति प्रक्रमः, तस्योत्साहो भवतीति संबन्धः । केषु १ इत्याह-' कर्तव्येषु ' विधेयेषु, शुभेषु सिद्धान्ते विधेयतया प्रतिपादितत्वेन प्रशस्तेषु वन्दन-पूजना -ऽऽवश्यकादिषु, अनेन पैशुन्य - परीवाद - चौर्या द्यप्रशस्त कार्यव्यवच्छेद: । ' अनिष्ठितो ' अनवच्छिमो भवति जायते, ' तस्य एतद्गुणवतः श्राद्धस्योत्साहः कार्य करणाभिलाषातिशयः, दुर्गतशेखरस्य भनर्षरत्नाकरावाप्तौ रत्नग्रहोत्साहवत् । एवमेव धर्मक्रियास्वपि प्रवृत्तिः फलवती स्यात् । उक्तं च- " धम्मकिरियारुई विहु, न ताभो साहेइ निडिउच्छा हो । अच्छिन्नुच्छाहा पुण, सुब्बंतीदुविइसिरिपत्ता || १ || " लोकेऽपि मच्छिमोत्साहता कार्यसाधिकेति श्रुतिः । तथा च पश्चाख्यानके अण्डकप्लावनेन समुद्राभिभूतस्य चटकस्योक्ति:- " अनिर्वेदः श्रियो मूलं चचूर्लोहमयी मम । श्रहो - रात्राणि दीर्घाणि, समुद्रः किं न शुष्यति ? ।। १ ।। " इति । तदेवमनिष्ठितोत्साइता पश्वमं गुणवस्त्वम् । पश्चापि चैते सूत्ररुच्यादयः सातिशयाः सन्तः क्रमेण सम्यग्दर्शन गुणोत्कर्षाधायिन इत्येतेऽपि गुणवत्त्वमुक्ताः । उपसंहरति- ' एतत् ' पूर्वोक्तं सूत्ररुच्यादिमश्वं ' से ' तस्य श्रावकस्य गुणवश्वम्, एतदभावे हि शेषगुणसद्भावेऽपि निर्गुण For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ++**++++++*13 तृतीयं स्थानस ॥ २६ ॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115