Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक प्रकरणम् ॥ ३३ ॥ * +1++++++K www.kobatirth.org मुत्तमगुणैरलंकृतं दायकोऽपि पुलकं दधत्तंनौ, देयवस्तु परिशुद्धं, पुष्कलतपसामिदं फलमिति । सर्वानुष्ठानेषु विधेरभिमतापादकत्वेऽपि यत् साधुदानेऽभिधानं विशेषतस्तद् यथाकथंचित्तेभ्यो दत्तं महाफलमेवेत्यधुनातन सातशील देशनानिराकरखार्थमिति मन्तव्यम् । साधूनामुचितस्यैव यतिजनयोग्यस्य वस्नाहारादेः, न सुवर्णादेः, तस्यापि प्रासुकैषणीयस्येत्यर्थः । अथवा साधूनां शोभनानाम्, इत्यौषधादीनामेव विशेषणम् । इति गाथार्थः ॥ ६॥ अथ साधर्मिकानुकम्पादाने प्राह साहम्मियाण दाणं, अहीणधम्माण तह विसेसेणं । दीणाईणणुकंपा, दाणं धम्मस्सुवाउत्ति ॥ १०॥ , व्याख्या—' साधर्मिकेभ्यः ' समानदेव-गुरुप्रतिपत्तिमद्भयः श्रावकेभ्यो ' दानं बन्धुबुद्ध्या वस्त्राऽऽहारादिवितरणम् । तथा चोक्तम् —“ दीनानाथसधर्मचारिणि जने संमानदानादिभिः यः सञ्जातिकुलेप्सितेऽपि विधिना सबन्धुबुद्ध्या भृशम् । वात्सल्यं विदधाति कारयति वा धर्मप्रशंसास्पदं स श्राद्धः कथितो विवेकमहतामेकः सतामग्रणीः ॥ १ ॥ " 'अहीनधर्मेभ्यश्च' संपूर्ण - विशुद्धाणुव्रताद्यनुष्ठानेभ्यः । तथेति सम्मुच्चयार्थी योजित एव । ' विशेषेण अतिशयेन विशिष्टतरमित्यर्थः । एतस्यैव च सम्यक्त्वाचारेषु वात्सम्यरूपतया महाफलता गीयते । तदुक्तम् - " साहम्मियथिरकरणं, वच्छ सासणस्स सारोति । भग्गसहायत्तणओ, तहा भणासो य धम्माश्री ॥ १ ॥ " तथा 'दीनादीनां निःस्वनिर्नाथ - रोगार्त्तप्रभृतीनाम् ' अनुकम्पादानं ' करुणामात्रेण तदुचितवस्तुवितरणम् । उपलक्षणं चैतत् तेन गृहागतस्य For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir K*K-03+******+ चतुर्थ स्थान स् ॥ ३३ ॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115