Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra 4CC4BCC www.kobatirth.org स्नात्रादिग्रहः । एतद्भवति 'जिनदानं ' तीर्थकरविषयं वितरणं धर्मोपाय इति योगः । एवं वक्ष्यमाणदानेष्वपि । तथा ' कारणं ' विधापनं ' चैत्यगृहाणां ' जिनमन्दिराणां, 'चः' अनुक्तसमुच्चये, तेन प्रतिष्ठा - यात्रादिविधापन परिग्रहः । तथेति समुच्चये, ' प्रवरविम्बानां ' मनोहर जिन प्रतिमानामिति । प्रवरपदं बिम्बपद समस्तमपि पुष्पादिविशेषणतयाऽपि योज्यं, योग्यत्वात् तादृशामेव पुष्पादीनां भावोल्लासनिमित्तत्वात् । इति गाथार्थः ॥ ८ ॥ एवं परमोत्तमपात्रविषयं दानमभिधाय अथ गुणतारतम्येनोत्तममध्यमहीन पात्राणां साध्वादीनां क्रमेणाभिधित्सुः साधुदानविशेषमाह साहूण वसहिदाणं, ओसह-भेसज्ज - वत्थ- पत्ताणं । आहारस्त जहाविहि, दाणं साहूणमुचियस्स ॥९॥ व्याख्या- ' साधुम्यो' भावयतिभ्यो वसतिदानम् उपाश्रयवितरणम्, आदावेव पार्थक्येन चोपादानं शेषदानानामप्येतद्दानहेतुकतया विशिष्टतरोपष्टम्मनिमित्तत्वाद् अस्य प्राधान्यख्यापनार्थम् । श्रूयते हि – “ जो देयुवस्सयं मुणिवराण, तत्र - नियम- बंभ - जुत्ताणं । तेणं दिन्ना वत्थन, पाण - समणा - सण वियप्पा ॥। १ ।" ' औषधं नागरादि, ' भैषज्यं ' नागर- मरिचादिमेलकः, ' वस्त्र - पात्रे ' प्रतीते. ततो द्वन्द्व:, तेषाम् । तथा ' आहारस्य ' अशनादेः । सर्वेषां चैषां दानं ' यथाविधि ' संभ्रमातिशय- सुपात्र - शुद्धदेयाद्यन्वेषणरूपसूत्रोपदेशानतिक्रमेण । तथा चोच्यते - " अभिमुहगमणं आसण, - वंदणमह संविभागदाणं च । पुणरवि वंदण श्रणुवयण, सकारो छव्बिो एस ॥ १ ॥ तथा पात्र For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 43+****603**+

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115