Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
प्रथम स्थान
॥८
॥
आदिशद्वार्थः । 'कः' पुरुषविशेषः 'तं' अनर्थ द्वेषसंपाचं वर्णयितुं' उत्कीर्तयितुं 'अलं' समर्थः १, न कश्चिदित्यर्थः । | कीदृक् ? इत्याह--' जीवन् ' प्राणान् धारयन् — वर्षकोटिमपि ' वत्सरलक्षशतमपि, भास्तां वर्षशताद्यायुरित्यपिशद्वार्थः, अनन्तत्वात्तदनर्थस्य । इति गाथार्थः ॥ १० ॥
अथ तच्चेष्टितमाहपिइमाइभइणिभज्ज, दोसेणं हणइ पुत्तमवि निद्धं । परलोयाणमकंडे, कुविओ तं नस्थि जं न करे ११ __ व्याख्या-पित्रादयः प्रसिद्धाः। पितृमातृभगिनीभार्यमिति समाहारद्वन्द्वः। एतत्सर्व पुत्रपर्यन्तं 'द्वेषेण' अमर्षेण हेतुभूतेन 'हन्ति ' विनाशयति । अपिभिन्नक्रमः, तेन स्निग्धमपि, भास्तामुदासीनं द्विष्टं चेत्यपिशद्वार्थः । पुत्रस्य पृथग्निर्देशो गृहकुटुम्बाद्याधारत्वेनातिस्निग्धत्वख्यापनार्थः । एतच्च कोणिकराजपरशुरामाधुदाहरणैः सर्व सुप्रसिद्धमेव । एवं 'परलोकानां' आत्मव्यतिरिक्तानां पित्रादीनामेव । अथवा पित्रादिम्यः स्वजनेभ्योऽन्येषां प्रातिवेश्मिकादीनां लोकानां 'अकाण्डे 'अपराधामावेनाप्रस्ताव एव 'कुपित: ' रुष्टः सन् 'तत् ' अकृत्यं नास्ति' न विद्यत एवं जगति 'यत्' असौ द्वेषवान् ‘न करोति,' स्वपरलोकेषु वधाक्रोशमारणपर्यतानन्तानर्थसार्थसंपादकत्वात्तस्य । इति गाथार्थः ॥ ११ ॥
अथैहभविकं कायिक, तस्यानर्थफलमाह| पच्छा लोएणं सो, उब्बज्झइ हम्मई य सूलाए । पोइजइ तिक्खाए, छिज्जइ असिघायमाईहिं १२
॥८
॥
For Private and Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115