Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
*************
www.kobatirth.org
सर्वस्थानशिरोमणिस्त्रिभुवने यद्दुर्लभं सच्छुभै - स्तद्दीचापरिकर्म शर्मशतदं संपद्यते कस्यचित् ॥ १ ॥
॥ इति युगप्रवरागमश्रीमज्जिनपतिसूरिशिष्यलेशविरचितायां षट्स्थानकविवृतौ व्रतपरिकर्म प्रथमस्थानक विवरणं समाप्तम् ॥
5
एवमुक्तं व्रतपरिकर्म नामकं प्रथमं स्थानकम् । तस्यापि निरतिचारतया सम्यगासेवनं शीलवत एव संभवतीति तदनन्तरं तस्यैवाद्यकारणभूतं शीलवन्त्वं प्रतिपिपादयिषुः पूर्वं तावत्तद्भेदसंख्यां तदाद्यभेदं तस्यापि विषयस्वरूपं चाहसीलत्तं पुण छद्धा, निच्चं आययणसेवरणा पढमं ॥ प्रययणं पुण साहू, पंचविहायारसंपन्नं ॥१॥
व्याख्या -' शीलवत्वं ' प्रागुपदर्शितार्थं ' पुनः' विशेषेण 'पोटा' षट्प्रकारम् । तदुक्तम् - "आययण १ सयलखेड - परिहरण २ मेवमनिमित्तं । परघरपवेसच्चाच ३ । विकियवयणस्स परिहारो ४ ॥ १ ॥ विकियबेसविवजण ५ मदुराराद्दत्तं ६ भवेच्छङ्कं ।। आययणसेवणं तत्थ होइऽणाययणचाएणं ॥ २ ॥ " ' नित्यं सर्वदा ' आयतन सेवनं ' सर्वादरेण तत्पर्युपासनलक्षणं ' प्रथमं ' आद्यं शीलवस्वं षट्सु भेदेषु वच्यमाणानायतनसंसर्गतद्भावनयोः प्रतिजन्माभ्यस्तत्वाच कदाचित्केनायतनसेवनमात्रेण निरोधः कर्तुं शक्यस्तस्यान्पीयस्त्वात् । किन्तु नैरन्तर्याद् आयतन सेवनेनैवेत्युपदर्शनार्थमिह नित्यग्रहण - मिति । सिद्धान्ते हि लोकोत्तरिकमायतनं द्रव्यभावभेदाद् द्विविधमुक्तम्, तयोरत्र भावायतनमाह - ' आयतनं पुनः ज्ञाना
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
«*@****************

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115